Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tasmaat, anyaade"siiyagaaliili yarddanpaare.abdhirodhasi| naptaalisibuuluunde"sau yatra sthaane sthitau puraa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাৎ, অন্যাদেশীযগালীলি যৰ্দ্দন্পাৰেঽব্ধিৰোধসি| নপ্তালিসিবূলূন্দেশৌ যত্ৰ স্থানে স্থিতৌ পুৰা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাৎ, অন্যাদেশীযগালীলি যর্দ্দন্পারেঽব্ধিরোধসি| নপ্তালিসিবূলূন্দেশৌ যত্র স্থানে স্থিতৌ পুরা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာတ်, အနျာဒေၑီယဂါလီလိ ယရ္ဒ္ဒန္ပာရေ'ဗ္ဓိရောဓသိ၊ နပ္တာလိသိဗူလူန္ဒေၑော် ယတြ သ္ထာနေ သ္ထိတော် ပုရာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAt, anyAdEzIyagAlIli yarddanpArE'bdhirOdhasi| naptAlisibUlUndEzau yatra sthAnE sthitau purA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:14
15 अन्तरसन्दर्भाः  

ittha.m sati, pa"sya garbhavatii kanyaa tanaya.m prasavi.syate| immaanuuyel tadiiya nca naamadheya.m bhavi.syati|| immaanuuyel asmaaka.m sa"ngii"svara_ityartha.h|


gatvaa ca herodo n.rpate rmara.naparyyanta.m tatra de"se nyuvaasa, tena misarde"saadaha.m putra.m svakiiya.m samupaahuuyam| yadetadvacanam ii"svare.na bhavi.syadvaadinaa kathita.m tat saphalamabhuut|


tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|


tathaa satiittha.m gha.ti.syate dharmmapustakasya yadida.m vaakya.m tat katha.m sidhyet?


kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|


tata.h para.m sa naasarannagara.m vihaaya jalaghesta.te sibuuluunnaptaalii etayoruvabhayo.h prade"sayo.h siimnormadhyavarttii ya: kapharnaahuum tannagaram itvaa nyavasat|


tatratyaa manujaa ye ye paryyabhraamyan tamisrake| tairjanairb.rhadaaloka.h paridar"si.syate tadaa| avasan ye janaa de"se m.rtyucchaayaasvaruupake| te.saamupari lokaanaamaaloka.h sa.mprakaa"sita.h||


tasmaat, sarvvaa durbbalataasmaaka.m tenaiva paridhaaritaa| asmaaka.m sakala.m vyaadhi.m saeva sa.mg.rhiitavaan| yadetadvacana.m yi"sayiyabhavi.syadvaadinoktamaasiit, tattadaa saphalamabhavat|


yato yu.smaanaha.m vadaami, aparaadhijanai.h saarddha.m ga.nita.h sa bhavi.syati| ida.m yacchaastriiya.m vacana.m likhitamasti tanmayi phali.syati yato mama sambandhiiya.m sarvva.m setsyati|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


tasmaat te.akaara.na.m maam .rtiiyante yadetad vacana.m te.saa.m "saastre likhitamaaste tat saphalam abhavat|


anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्