Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদানীং যীশুস্তমৱোচৎ, দূৰীভৱ প্ৰতাৰক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্ৰভুঃ পৰমেশ্ৱৰঃ প্ৰণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদানীং যীশুস্তমৱোচৎ, দূরীভৱ প্রতারক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্রভুঃ পরমেশ্ৱরঃ প্রণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါနီံ ယီၑုသ္တမဝေါစတ်, ဒူရီဘဝ ပြတာရက, လိခိတမိဒမ် အာသ္တေ, "တွယာ နိဇး ပြဘုး ပရမေၑွရး ပြဏမျး ကေဝလး သ သေဝျၑ္စ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:10
30 अन्तरसन्दर्भाः  

kintu sa vadana.m paraavartya pitara.m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva.m maa.m baadhase, ii"svariiyakaaryyaat maanu.siiyakaaryya.m tubhya.m rocate|


atha sa catvaari.m"saddinaani tasmin sthaane vanyapa"subhi.h saha ti.s.than "saitaanaa pariik.sita.h; pa"scaat svargiiyaduutaasta.m si.sevire|


tadaanii.m sa taan jagaada, vidyutamiva svargaat patanta.m "saitaanam adar"sam|


tathaiva "saitaanapi svalokaan yadi viru.naddhi tadaa tasya raajya.m katha.m sthaasyati? baalasibuubaaha.m bhuutaan tyaajayaami yuuyamiti vadatha|


tarhyaa.s.taada"savatsaraan yaavat "saitaanaa baddhaa ibraahiima.h santatiriya.m naarii ki.m vi"sraamavaare na mocayitavyaa?


etastin samaye dvaada"sa"si.sye.su ga.nita ii.skariyotiiyaruu.dhimaan yo yihuudaastasyaanta.hkara.na.m "saitaanaa"sritatvaat


apara.m prabhuruvaaca, he "simon pa"sya tita_unaa dhaanyaaniiva yu.smaan "saitaan caalayitum aicchat,


tadaa yii"susta.m pratyuktavaan duurii bhava "saitaan lipiraaste, nija.m prabhu.m parame"svara.m bhajasva kevala.m tameva sevasva ca|


tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva.m yat kari.syasi tat k.sipra.m kuru|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


tasmaat pitarokathayat he anaaniya bhuume rmuulya.m ki ncit sa"ngopya sthaapayitu.m pavitrasyaatmana.h sannidhau m.r.saavaakya.m kathayitu nca "saitaan kutastavaanta.hkara.ne prav.rttimajanayat?


sa nara.h "sariiranaa"saarthamasmaabhi.h "sayataano haste samarpayitavyastato.asmaaka.m prabho ryii"so rdivase tasyaatmaa rak.saa.m gantu.m "sak.syati|


upo.sa.napraarthanayo.h sevanaartham ekamantra.naanaa.m yu.smaaka.m kiyatkaala.m yaavad yaa p.rthaksthiti rbhavati tadanyo vicchedo yu.smanmadhye na bhavatu, tata.h param indriyaa.naam adhairyyaat "sayataan yad yu.smaan pariik.saa.m na nayet tadartha.m punarekatra milata|


taccaa"scaryya.m nahi; yata.h svaya.m "sayataanapi tejasviduutasya ve"sa.m dhaarayati,


aparam utk.r.s.tadar"sanapraaptito yadaham aatmaabhimaanii na bhavaami tadartha.m "sariiravedhakam eka.m "suula.m mahyam adaayi tat madiiyaatmaabhimaananivaara.naartha.m mama taa.dayitaa "sayataano duuta.h|


"sayataana.h kalpanaasmaabhiraj naataa nahi, ato vaya.m yat tena na va ncyaamahe tadartham asmaabhi.h saavadhaanai rbhavitavya.m|


ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana.m sa.mrundha tena sa yu.smatta.h palaayi.syate|


ato vi"svaase susthiraasti.s.thantastena saarddha.m yudhyata, yu.smaaka.m jagannivaasibhraat.r.svapi taad.r"saa.h kle"saa varttanta iti jaaniita|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्