Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 kintvasmaaka.m taata ibraahiim astiiti sve.su mana.hsu ciintayanto maa vyaaharata| yato yu.smaan aha.m vadaami, ii"svara etebhya.h paa.saa.nebhya ibraahiima.h santaanaan utpaadayitu.m "saknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্ত্ৱস্মাকং তাত ইব্ৰাহীম্ অস্তীতি স্ৱেষু মনঃসু চীন্তযন্তো মা ৱ্যাহৰত| যতো যুষ্মান্ অহং ৱদামি, ঈশ্ৱৰ এতেভ্যঃ পাষাণেভ্য ইব্ৰাহীমঃ সন্তানান্ উৎপাদযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্ত্ৱস্মাকং তাত ইব্রাহীম্ অস্তীতি স্ৱেষু মনঃসু চীন্তযন্তো মা ৱ্যাহরত| যতো যুষ্মান্ অহং ৱদামি, ঈশ্ৱর এতেভ্যঃ পাষাণেভ্য ইব্রাহীমঃ সন্তানান্ উৎপাদযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တွသ္မာကံ တာတ ဣဗြာဟီမ် အသ္တီတိ သွေၐု မနးသု စီန္တယန္တော မာ ဝျာဟရတ၊ ယတော ယုၐ္မာန် အဟံ ဝဒါမိ, ဤၑွရ ဧတေဘျး ပါၐာဏေဘျ ဣဗြာဟီမး သန္တာနာန် ဥတ္ပာဒယိတုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:9
22 अन्तरसन्दर्भाः  

yato.antaraad arthaan maanavaanaa.m manobhya.h kucintaa parastriive"syaagamana.m


tata.h sa manasaa cintayitvaa kathayaambabhuuva mamaitaani samutpannaani dravyaa.ni sthaapayitu.m sthaana.m naasti ki.m kari.syaami?


he pitar ibraahiim anug.rhya a"ngulyagrabhaaga.m jale majjayitvaa mama jihvaa.m "siitalaa.m karttum iliyaasara.m preraya, yato vahni"sikhaatoha.m vyathitosmi|


sa uvaaca, yu.smaanaha.m vadaami yadyamii niiravaasti.s.thanti tarhi paa.saa.naa ucai.h kathaa.h kathayi.syanti|


tasmaad ibraahiim asmaaka.m pitaa kathaamiid.r"sii.m manobhi rna kathayitvaa yuuya.m mana.hparivarttanayogya.m phala.m phalata; yu.smaanaha.m yathaartha.m vadaami paa.saa.nebhya etebhya ii"svara ibraahiima.h santaanotpaadane samartha.h|


tadaa yii"suste.saam ittha.m cintana.m viditvaa tebhyokathayad yuuya.m manobhi.h kuto vitarkayatha?


tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya.m bhavi.syadvaadii bhavet tarhi ena.m sp.r"sati yaa strii saa kaa kiid.r"sii ceti j naatu.m "saknuyaat yata.h saa du.s.taa|


tadaa te pratyavaadi.su.h vayam ibraahiimo va.m"sa.h kadaapi kasyaapi daasaa na jaataastarhi yu.smaaka.m muktti rbhavi.syatiiti vaakya.m katha.m bravii.si?


yuyam ibraahiimo va.m"sa ityaha.m jaanaami kintu mama kathaa yu.smaakam anta.hkara.ne.su sthaana.m na praapnuvanti tasmaaddheto rmaa.m hantum iihadhve|


tarhi tva.m kim asmaaka.m puurvvapuru.saad ibraahiimopi mahaan? yasmaat sopi m.rta.h bhavi.syadvaadinopi m.rtaa.h tva.m sva.m ka.m pumaa.msa.m manu.se?


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


he bhraataro mama kathaayaam mano nidhatta| ii"svara.h svanaamaartha.m bhinnade"siiyalokaanaam madhyaad eka.m lokasa.mgha.m grahiitu.m mati.m k.rtvaa yena prakaare.na prathama.m taan prati k.rpaavalekana.m k.rtavaan ta.m "simon var.nitavaan|


asmaaka.m puurvvapuru.sa ibraahiim kaayikakriyayaa ki.m labdhavaan etadadhi ki.m vadi.syaama.h?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्