मत्ती 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 apara.m bahuun phiruu"sina.h siduukina"sca manujaan ma.mktu.m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava.m"saa aagaamiina.h kopaat palaayitu.m yu.smaan ka"scetitavaan? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari7 अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 অপৰং বহূন্ ফিৰূশিনঃ সিদূকিনশ্চ মনুজান্ মংক্তুং স্ৱসমীপম্ আগচ্ছ্তো ৱিলোক্য স তান্ অভিদধৌ, ৰে ৰে ভুজগৱংশা আগামীনঃ কোপাৎ পলাযিতুং যুষ্মান্ কশ্চেতিতৱান্? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 অপরং বহূন্ ফিরূশিনঃ সিদূকিনশ্চ মনুজান্ মংক্তুং স্ৱসমীপম্ আগচ্ছ্তো ৱিলোক্য স তান্ অভিদধৌ, রে রে ভুজগৱংশা আগামীনঃ কোপাৎ পলাযিতুং যুষ্মান্ কশ্চেতিতৱান্? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 အပရံ ဗဟူန် ဖိရူၑိနး သိဒူကိနၑ္စ မနုဇာန် မံက္တုံ သွသမီပမ် အာဂစ္ဆ္တော ဝိလောကျ သ တာန် အဘိဒဓော်, ရေ ရေ ဘုဇဂဝံၑာ အာဂါမီနး ကောပါတ် ပလာယိတုံ ယုၐ္မာန် ကၑ္စေတိတဝါန်? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script7 aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam AgacchtO vilOkya sa tAn abhidadhau, rE rE bhujagavaMzA AgAmInaH kOpAt palAyituM yuSmAn kazcEtitavAn? अध्यायं द्रष्टव्यम् |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|