Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 sviiya.m sviiya.m duritam a"ngiik.rtya tasyaa.m yarddani tena majjitaa babhuuvu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স্ৱীযং স্ৱীযং দুৰিতম্ অঙ্গীকৃত্য তস্যাং যৰ্দ্দনি তেন মজ্জিতা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স্ৱীযং স্ৱীযং দুরিতম্ অঙ্গীকৃত্য তস্যাং যর্দ্দনি তেন মজ্জিতা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သွီယံ သွီယံ ဒုရိတမ် အင်္ဂီကၖတျ တသျာံ ယရ္ဒ္ဒနိ တေန မဇ္ဇိတာ ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:6
35 अन्तरसन्दर्भाः  

aparam aha.m mana.hparaavarttanasuucakena majjanena yu.smaan majjayaamiiti satya.m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha.m tadiiyopaanahau vo.dhumapi nahi yogyosmi, sa yu.smaan vahniruupe pavitra aatmani sa.mmajjayi.syati|


tato yihuudaade"sayiruu"saalamnagaranivaasina.h sarvve lokaa bahi rbhuutvaa tasya samiipamaagatya svaani svaani paapaanya"ngiik.rtya yarddananadyaa.m tena majjitaa babhuuvu.h|


san israayelva.m"siiyaan anekaan prabho.h parame"svarasya maargamaane.syati|


tadaa yohan sarvvaan vyaajahaara, jale.aha.m yu.smaan majjayaami satya.m kintu yasya paadukaabandhana.m mocayitumapi na yogyosmi taad.r"sa eko matto gurutara.h pumaan eti, sa yu.smaan vahniruupe pavitra aatmani majjayi.syati|


yohan jale majjitaavaan kintvalpadinamadhye yuuya.m pavitra aatmani majjitaa bhavi.syatha|


tena yohan jale majjitavaan iti satya.m kintu yuuya.m pavitra aatmani majjitaa bhavi.syatha, iti yadvaakya.m prabhuruditavaan tat tadaa mayaa sm.rtam|


ye.saamaneke.saa.m lokaanaa.m pratiitirajaayata ta aagatya svai.h k.rtaa.h kriyaa.h prakaa"saruupe.naa"ngiik.rtavanta.h|


ataeva kuto vilambase? prabho rnaamnaa praarthya nijapaapaprak.saalanaartha.m majjanaaya samutti.s.tha|


majjane ca tena saarddha.m "sma"saana.m praaptaa.h puna rm.rtaanaa.m madhyaat tasyotthaapayiturii"svarasya "sakte.h phala.m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|


anantakaalasthaayivicaaraaj naa caitai.h punarbhittimuula.m na sthaapayanta.h khrii.s.tavi.sayaka.m prathamopade"sa.m pa"scaatk.rtya siddhi.m yaavad agrasaraa bhavaama|


kevala.m khaadyapeye.su vividhamajjane.su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


yadi svapaapaani sviikurmmahe tarhi sa vi"svaasyo yaathaarthika"scaasti tasmaad asmaaka.m paapaani k.sami.syate sarvvasmaad adharmmaaccaasmaan "suddhayi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्