Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kintu yohan ta.m ni.sidhya babhaa.se, tva.m ki.m mama samiipam aagacchasi? vara.m tvayaa majjana.m mama prayojanam aaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যোহন্ তং নিষিধ্য বভাষে, ৎৱং কিং মম সমীপম্ আগচ্ছসি? ৱৰং ৎৱযা মজ্জনং মম প্ৰযোজনম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যোহন্ তং নিষিধ্য বভাষে, ৎৱং কিং মম সমীপম্ আগচ্ছসি? ৱরং ৎৱযা মজ্জনং মম প্রযোজনম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယောဟန် တံ နိၐိဓျ ဗဘာၐေ, တွံ ကိံ မမ သမီပမ် အာဂစ္ဆသိ? ဝရံ တွယာ မဇ္ဇနံ မမ ပြယောဇနမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yOhan taM niSidhya babhASE, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayOjanam AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:14
16 अन्तरसन्दर्भाः  

anantara.m yii"su ryohanaa majjito bhavitu.m gaaliilprade"saad yarddani tasya samiipam aajagaama|


tadaanii.m yii"su.h pratyavocat; iidaaniim anumanyasva, yata ittha.m sarvvadharmmasaadhanam asmaaka.m karttavya.m, tata.h so.anvamanyata|


tva.m prabhormaataa, mama nive"sane tvayaa cara.naavarpitau, mamaadya saubhaagyametat|


apara nca tasya puur.nataayaa vaya.m sarvve krama"sa.h krama"sonugraha.m praaptaa.h|


he bhraat.rga.na bhinnade"siiyalokaanaa.m madhye yadvat tadvad yu.smaaka.m madhyepi yathaa phala.m bhu nje tadabhipraaye.na muhurmuhu ryu.smaaka.m samiipa.m gantum udyato.aha.m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya.m yad aj naataasti.s.thatha tadaham ucita.m na budhye|


te.saa.m kopi prabhedo naasti, yata.h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa.h|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


kintu yii"sukhrii.s.te yo vi"svaasastatsambandhiyaa.h pratij naayaa.h phala.m yad vi"svaasilokebhyo diiyate tadartha.m "saastradaataa sarvvaan paapaadhiinaan ga.nayati|


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


te ca bahavo yaajakaa abhavan yataste m.rtyunaa nityasthaayitvaat nivaaritaa.h,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्