Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 yu.smaaka.m kalyaa.na.m bhuuyaat, tatastaa aagatya tatpaadayo.h patitvaa pra.nemu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 युष्माकं कल्याणं भूयात्, ततस्ता आगत्य तत्पादयोः पतित्वा प्रणेमुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যুষ্মাকং কল্যাণং ভূযাৎ, ততস্তা আগত্য তৎপাদযোঃ পতিৎৱা প্ৰণেমুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যুষ্মাকং কল্যাণং ভূযাৎ, ততস্তা আগত্য তৎপাদযোঃ পতিৎৱা প্রণেমুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယုၐ္မာကံ ကလျာဏံ ဘူယာတ်, တတသ္တာ အာဂတျ တတ္ပာဒယေား ပတိတွာ ပြဏေမုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayOH patitvA praNEmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:9
18 अन्तरसन्दर्भाः  

tadaanii.m ye tara.nyaamaasan, ta aagatya ta.m pra.nabhya kathitavanta.h, yathaarthastvameve"svarasuta.h|


ha.t.the namaskaara.m gururiti sambodhana ncaitaani sarvvaa.ni vaa nchanti|


yii"sustaa avaadiit, maa bibhiita, yuuya.m gatvaa mama bhraat.rn gaaliila.m yaatu.m vadata, tatra te maa.m drak.syanti|


tatra ta.m sa.mviik.sya pra.nemu.h, kintu kecit sandigdhavanta.h|


tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur.na.m bahirbhuuya tacchi.syaan vaarttaa.m vaktu.m dhaavitavatya.h| kintu "si.syaan vaarttaa.m vaktu.m yaanti, tadaa yii"su rdar"sana.m dattvaa taa jagaada,


sa gatvaa jagaada he ii"svaraanug.rhiitakanye tava "subha.m bhuuyaat prabhu.h parame"svarastava sahaayosti naarii.naa.m madhye tvameva dhanyaa|


tadaa te ta.m bhajamaanaa mahaanandena yiruu"saalama.m pratyaajagmu.h|


tasya pa"scaat paadayo.h sannidhau tasyau rudatii ca netraambubhistasya cara.nau prak.saalya nijakacairamaark.siit, tatastasya cara.nau cumbitvaa tena sugandhitailena mamarda|


tadaa mariyam arddhase.taka.m bahumuulya.m ja.taamaa.msiiya.m tailam aaniiya yii"so"scara.nayo rmarddayitvaa nijake"sa rmaar.s.tum aarabhata; tadaa tailasya parimalena g.rham aamoditam abhavat|


tata.h para.m saptaahasya prathamadinasya sandhyaasamaye "si.syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste.saa.m madhyasthaane ti.s.than akathayad yu.smaaka.m kalyaa.na.m bhuuyaat|


tadaa thomaa avadat, he mama prabho he madii"svara|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


pa"sya yihuudiiyaa na santo ye m.r.saavaadina.h svaan yihuudiiyaan vadanti te.saa.m "sayataanasamaajiiyaanaa.m kaa.m"scid aham aane.syaami pa"sya te madaaj naata aagatya tava cara.nayo.h pra.na.msyanti tva nca mama priyo .asiiti j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्