Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tuur.na.m gatvaa tacchi.syaan iti vadata, sa "sma"saanaad udati.s.that, yu.smaakamagre gaaliila.m yaasyati yuuya.m tatra ta.m viik.si.syadhve, pa"syataaha.m vaarttaamimaa.m yu.smaanavaadi.sa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तूर्णं गत्वा तच्छिष्यान् इति वदत, स श्मशानाद् उदतिष्ठत्, युष्माकमग्रे गालीलं यास्यति यूयं तत्र तं वीक्षिष्यध्वे, पश्यताहं वार्त्तामिमां युष्मानवादिषं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তূৰ্ণং গৎৱা তচ্ছিষ্যান্ ইতি ৱদত, স শ্মশানাদ্ উদতিষ্ঠৎ, যুষ্মাকমগ্ৰে গালীলং যাস্যতি যূযং তত্ৰ তং ৱীক্ষিষ্যধ্ৱে, পশ্যতাহং ৱাৰ্ত্তামিমাং যুষ্মানৱাদিষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তূর্ণং গৎৱা তচ্ছিষ্যান্ ইতি ৱদত, স শ্মশানাদ্ উদতিষ্ঠৎ, যুষ্মাকমগ্রে গালীলং যাস্যতি যূযং তত্র তং ৱীক্ষিষ্যধ্ৱে, পশ্যতাহং ৱার্ত্তামিমাং যুষ্মানৱাদিষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တူရ္ဏံ ဂတွာ တစ္ဆိၐျာန် ဣတိ ဝဒတ, သ ၑ္မၑာနာဒ် ဥဒတိၐ္ဌတ်, ယုၐ္မာကမဂြေ ဂါလီလံ ယာသျတိ ယူယံ တတြ တံ ဝီက္ၐိၐျဓွေ, ပၑျတာဟံ ဝါရ္တ္တာမိမာံ ယုၐ္မာနဝါဒိၐံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tUrNaM gatvA tacchiSyAn iti vadata, sa zmazAnAd udatiSThat, yuSmAkamagrE gAlIlaM yAsyati yUyaM tatra taM vIkSiSyadhvE, pazyatAhaM vArttAmimAM yuSmAnavAdiSaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:7
20 अन्तरसन्दर्भाः  

pa"syata, gha.tanaata.h puurvva.m yu.smaan vaarttaam avaadi.sam|


kintu "sma"saanaat samutthaaya yu.smaakamagre.aha.m gaaliila.m gami.syaami|


yii"sustaa avaadiit, maa bibhiita, yuuya.m gatvaa mama bhraat.rn gaaliila.m yaatu.m vadata, tatra te maa.m drak.syanti|


tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur.na.m bahirbhuuya tacchi.syaan vaarttaa.m vaktu.m dhaavitavatya.h| kintu "si.syaan vaarttaa.m vaktu.m yaanti, tadaa yii"su rdar"sana.m dattvaa taa jagaada,


kantu madutthaane jaate yu.smaakamagre.aha.m gaaliila.m vraji.syaami|


tata.h saa gatvaa "sokarodanak.rdbhyo.anugatalokebhyastaa.m vaarttaa.m kathayaamaasa|


taavapi gatvaanya"si.syebhyastaa.m kathaa.m kathayaa ncakratu.h kintu tayo.h kathaamapi te na pratyayan|


te procu.h prabhurudati.s.thad iti satya.m "simone dar"sanamadaacca|


tasyaa gha.tanaayaa.h samaye yathaa yu.smaaka.m "sraddhaa jaayate tadartham aha.m tasyaa gha.tanaayaa.h puurvvam idaanii.m yu.smaan etaa.m vaarttaa.m vadaami|


ato hetaa.h samaye samupasthite yathaa mama kathaa yu.smaaka.m mana.hsu.h samupati.s.thati tadartha.m yu.smaabhyam etaa.m kathaa.m kathayaami yu.smaabhi.h saarddham aha.m ti.s.than prathama.m taa.m yu.smabhya.m naakathaya.m|


"sma"saane sthaapita"sca t.rtiiyadine "saastraanusaaraat punarutthaapita.h|


tata.h para.m pa nca"sataadhikasa.mkhyakebhyo bhraat.rbhyo yugapad dar"sana.m dattavaan te.saa.m kecit mahaanidraa.m gataa bahutaraa"scaadyaapi varttante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्