Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 so.atra naasti, yathaavadat tathotthitavaan; etat prabho.h "sayanasthaana.m pa"syata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सोऽत्र नास्ति, यथावदत् तथोत्थितवान्; एतत् प्रभोः शयनस्थानं पश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সোঽত্ৰ নাস্তি, যথাৱদৎ তথোত্থিতৱান্; এতৎ প্ৰভোঃ শযনস্থানং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সোঽত্র নাস্তি, যথাৱদৎ তথোত্থিতৱান্; এতৎ প্রভোঃ শযনস্থানং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သော'တြ နာသ္တိ, ယထာဝဒတ် တထောတ္ထိတဝါန်; ဧတတ် ပြဘေား ၑယနသ္ထာနံ ပၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sO'tra nAsti, yathAvadat tathOtthitavAn; Etat prabhOH zayanasthAnaM pazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:6
17 अन्तरसन्दर्भाः  

yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


kintu t.rtiiye.ahi्na ma utthaapi.syate, tena te bh.r"sa.m du.hkhitaa babhuuva.h|


tata.h param adreravaroha.nakaale yii"sustaan ityaadide"sa, manujasutasya m.rtaanaa.m madhyaadutthaana.m yaavanna jaayate, taavat yu.smaabhiretaddar"sana.m kasmaicidapi na kathayitavya.m|


te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


so.avadat, maabhai.s.ta yuuya.m kru"se hata.m naasaratiiyayii"su.m gave.sayatha sotra naasti "sma"saanaadudasthaat; tai ryatra sa sthaapita.h sthaana.m tadida.m pa"syata|


manu.syaputre.naava"sya.m bahavo yaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sa nindita.h san ghaatayi.syate t.rtiiyadine utthaasyati ca, yii"su.h "si.syaanupade.s.tumaarabhya kathaamimaa.m spa.s.tamaaca.s.ta|


tadaa pitara utthaaya "sma"saanaantika.m dadhaava, tatra ca prahvo bhuutvaa paar"svaikasthaapita.m kevala.m vastra.m dadar"sa; tasmaadaa"scaryya.m manyamaano yadagha.tata tanmanasi vicaarayan pratasthe|


taa.h pratyuu.se "sma"saana.m gatvaa tatra tasya deham apraapya vyaaghu.tyetvaa proktavatya.h svargiisaduutau d.r.s.taavasmaabhistau caavaadi.s.taa.m sa jiivitavaan|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


praa.naanaha.m tyaktvaa puna.h praa.naan grahii.syaami, tasmaat pitaa mayi sneha.m karoti|


tato yii"sustaanavocad yu.smaabhire tasmin mandire naa"site dinatrayamadhye.aha.m tad utthaapayi.syaami|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्