Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্যত, জগদন্তং যাৱৎ সদাহং যুষ্মাভিঃ সাকং তিষ্ঠামি| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্যত, জগদন্তং যাৱৎ সদাহং যুষ্মাভিঃ সাকং তিষ্ঠামি| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑျတ, ဇဂဒန္တံ ယာဝတ် သဒါဟံ ယုၐ္မာဘိး သာကံ တိၐ္ဌာမိ၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:20
48 अन्तरसन्दर्भाः  

iti yad vacana.m purvva.m bhavi.syadvaktraa ii"svara.h kathaayaamaasa, tat tadaanii.m siddhamabhavat|


tathaiva jagata.h "se.se bhavi.syati, phalata.h svargiiyaduutaa aagatya pu.nyavajjanaanaa.m madhyaat paapina.h p.rthak k.rtvaa vahniku.n.de nik.sepsyanti,


yato yatra dvau trayo vaa mama naanni milanti, tatraivaaha.m te.saa.m madhye.asmi|


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


tataste prasthaaya sarvvatra susa.mvaadiiyakathaa.m pracaarayitumaarebhire prabhustu te.saa.m sahaaya.h san prakaa"sitaa"scaryyakriyaabhistaa.m kathaa.m pramaa.navatii.m cakaara| iti|


preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana.hsa.myoga.m k.rtvaati.s.than|


aha.m sarvve.saa.m lokaanaa.m raktapaatado.saad yannirdo.sa aase tasyaadya yu.smaan saak.si.na.h karomi|


prabhuto ya upade"so mayaa labdho yu.smaasu samarpita"sca sa e.sa.h|


ya.h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi.s.ta.m vaa manyate sa yu.smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


yu.smaaka.m saralabhaava.m prabodhayitum aha.m dvitiiyam ida.m patra.m likhaami|


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


amutav.rk.sasyaadhikaarapraaptyartha.m dvaarai rnagaraprave"saartha nca ye tasyaaj naa.h paalayanti ta eva dhanyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्