Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যীশুস্তেষাং সমীপমাগত্য ৱ্যাহৃতৱান্, স্ৱৰ্গমেদিন্যোঃ সৰ্ৱ্ৱাধিপতিৎৱভাৰো ময্যৰ্পিত আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যীশুস্তেষাং সমীপমাগত্য ৱ্যাহৃতৱান্, স্ৱর্গমেদিন্যোঃ সর্ৱ্ৱাধিপতিৎৱভারো ময্যর্পিত আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယီၑုသ္တေၐာံ သမီပမာဂတျ ဝျာဟၖတဝါန်, သွရ္ဂမေဒိနျေား သရွွာဓိပတိတွဘာရော မယျရ္ပိတ အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:18
31 अन्तरसन्दर्भाः  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


ya uurdhvaadaagacchat sa sarvve.saa.m mukhyo ya"sca sa.msaaraad udapadyata sa saa.msaarika.h sa.msaariiyaa.m kathaa nca kathayati yastu svargaadaagacchat sa sarvve.saa.m mukhya.h|


pitaa putre sneha.m k.rtvaa tasya haste sarvvaa.ni samarpitavaan|


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


ato ya.m yii"su.m yuuya.m kru"se.ahata parame"svarasta.m prabhutvaabhi.siktatvapade nyayu.mkteti israayeliiyaa lokaa ni"scita.m jaanantu|


yato jiivanto m.rtaa"scetyubhaye.saa.m lokaanaa.m prabhutvapraaptyartha.m khrii.s.to m.rta utthita.h punarjiivita"sca|


likhitamaaste sarvvaa.ni tasya paadayo rva"siik.rtaani| kintu sarvvaa.nyeva tasya va"siik.rtaaniityukte sati sarvvaa.ni yena tasya va"siik.rtaani sa svaya.m tasya va"siibhuuto na jaata iti vyakta.m|


yuuya nca tena puur.naa bhavatha yata.h sa sarvve.saa.m raajatvakartt.rtvapadaanaa.m muurddhaasti,


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


cara.naadha"sca tasyaiva tvayaa sarvva.m va"siik.rta.m||" tena sarvva.m yasya va"siik.rta.m tasyaava"siibhuuta.m kimapi naava"se.sita.m kintvadhunaapi vaya.m sarvvaa.ni tasya va"siibhuutaani na pa"syaama.h|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


apara.m tasya paricchada urasi ca raaj naa.m raajaa prabhuunaa.m prabhu"sceti naama nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्