Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:66 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

66 tataste gatvaa tadduuाrapaa.saa.na.m mudraa"nkita.m k.rtvaa rak.siga.na.m niyojya "sma"saana.m rak.sayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

66 ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

66 ততস্তে গৎৱা তদ্দূाৰপাষাণং মুদ্ৰাঙ্কিতং কৃৎৱা ৰক্ষিগণং নিযোজ্য শ্মশানং ৰক্ষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

66 ততস্তে গৎৱা তদ্দূाরপাষাণং মুদ্রাঙ্কিতং কৃৎৱা রক্ষিগণং নিযোজ্য শ্মশানং রক্ষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

66 တတသ္တေ ဂတွာ တဒ္ဒူाရပါၐာဏံ မုဒြာင်္ကိတံ ကၖတွာ ရက္ၐိဂဏံ နိယောဇျ ၑ္မၑာနံ ရက္ၐယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

66 tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvA rakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:66
10 अन्तरसन्दर्भाः  

svaartha.m "saile yat "sma"saana.m cakhaana, tanmadhye tatkaaya.m nidhaaya tasya dvaari v.rhatpaa.saa.na.m dadau|


tadaa piilaata avaadiit, yu.smaaka.m samiipe rak.siga.na aaste, yuuya.m gatvaa yathaa saadhya.m rak.sayata|


striyo gacchanti, tadaa rak.si.naa.m kecit pura.m gatvaa yadyad gha.tita.m tatsarvva.m pradhaanayaajakaan j naapitavanta.h|


tadaa mahaan bhuukampo.abhavat; parame"svariiyaduuta.h svargaadavaruhya "sma"saanadvaaraat paa.saa.namapasaaryya taduparyyupavive"sa|


etarhi niriik.sya paa.saa.no dvaaro .apasaarita iti dad.r"su.h|


anantara.m saptaahasya prathamadine .atipratyuu.se .andhakaare ti.s.thati magdaliinii mariyam tasya "sma"saanasya nika.ta.m gatvaa "sma"saanasya mukhaat prastaramapasaaritam apa"syat|


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


apara.m rasaatale ta.m nik.sipya tadupari dvaara.m ruddhvaa mudraa"nkitavaan yasmaat tad var.sasahasra.m yaavat sampuur.na.m na bhavet taavad bhinnajaatiiyaastena puna rna bhramitavyaa.h| tata.h param alpakaalaartha.m tasya mocanena bhavitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्