Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:60 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

60 svaartha.m "saile yat "sma"saana.m cakhaana, tanmadhye tatkaaya.m nidhaaya tasya dvaari v.rhatpaa.saa.na.m dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

60 स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 স্ৱাৰ্থং শৈলে যৎ শ্মশানং চখান, তন্মধ্যে তৎকাযং নিধায তস্য দ্ৱাৰি ৱৃহৎপাষাণং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 স্ৱার্থং শৈলে যৎ শ্মশানং চখান, তন্মধ্যে তৎকাযং নিধায তস্য দ্ৱারি ৱৃহৎপাষাণং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 သွာရ္ထံ ၑဲလေ ယတ် ၑ္မၑာနံ စခါန, တန္မဓျေ တတ္ကာယံ နိဓာယ တသျ ဒွါရိ ဝၖဟတ္ပာၐာဏံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:60
12 अन्तरसन्दर्भाः  

tataste gatvaa tadduuाrapaa.saa.na.m mudraa"nkita.m k.rtvaa rak.siga.na.m niyojya "sma"saana.m rak.sayaamaasu.h|


tadaa mahaan bhuukampo.abhavat; parame"svariiyaduuta.h svargaadavaruhya "sma"saanadvaaraat paa.saa.namapasaaryya taduparyyupavive"sa|


kintu "sma"saanadvaaraat paa.saa.namapasaarita.m d.r.s.tvaa


tato yii"su.h punarantardiirgha.m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka.m gahvara.m tanmukhe paa.saa.na eka aasiit|


tadaa m.rtasya "sma"saanaat paa.saa.no.apasaarite yii"suruurdvva.m pa"syan akathayat, he pita rmama nevesanam a"s.r.no.h kaara.naadasmaat tvaa.m dhanya.m vadaami|


apara nca yatra sthaane ta.m kru"se.avidhan tasya nika.tasthodyaane yatra kimapi m.rtadeha.m kadaapi naasthaapyata taad.r"sam eka.m nuutana.m "sma"saanam aasiit|


anantara.m saptaahasya prathamadine .atipratyuu.se .andhakaare ti.s.thati magdaliinii mariyam tasya "sma"saanasya nika.ta.m gatvaa "sma"saanasya mukhaat prastaramapasaaritam apa"syat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्