Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:54 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

54 yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 যীশুৰক্ষণায নিযুক্তঃ শতসেনাপতিস্তৎসঙ্গিনশ্চ তাদৃশীং ভূকম্পাদিঘটনাং দৃষ্ট্ৱা ভীতা অৱদন্, এষ ঈশ্ৱৰপুত্ৰো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 যীশুরক্ষণায নিযুক্তঃ শতসেনাপতিস্তৎসঙ্গিনশ্চ তাদৃশীং ভূকম্পাদিঘটনাং দৃষ্ট্ৱা ভীতা অৱদন্, এষ ঈশ্ৱরপুত্রো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ယီၑုရက္ၐဏာယ နိယုက္တး ၑတသေနာပတိသ္တတ္သင်္ဂိနၑ္စ တာဒၖၑီံ ဘူကမ္ပာဒိဃဋနာံ ဒၖၐ္ဋွာ ဘီတာ အဝဒန်, ဧၐ ဤၑွရပုတြော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:54
22 अन्तरसन्दर्भाः  

kintu yii"su rmauniibhuuya tasyau| tato mahaayaajaka uktavaan, tvaam amare"svaranaamnaa "sapayaami, tvamii"svarasya putro.abhi.sikto bhavasi naveti vada|


pa"scaat te tatropavi"sya tadrak.sa.nakarvva.ni niyuktaastasthu.h|


he ii"svaramandirabha njaka dinatraye tannirmmaata.h sva.m rak.sa, cettvamii"svarasutastarhi kru"saadavaroha|


sa ii"svare pratyaa"saamakarot, yadii"svarastasmin santu.s.tastarhiidaaniimeva tamavet, yata.h sa uktavaan ahamii"svarasuta.h|


tato mandirasya vicchedavasanam uurdvvaadadho yaavat chidyamaana.m dvidhaabhavat,


tadaanii.m pariik.sitaa tatsamiipam aagatya vyaah.rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa.saa.naanetaan puupaan vidhehi|


tadanantara.m yii"sunaa kapharnaahuumnaamani nagare pravi.s.te ka"scit "satasenaapatistatsamiipam aagatya viniiya babhaa.se,


ki nca itthamuccairaahuuya praa.naan tyajanta.m ta.m d.r.sdvaa tadrak.sa.naaya niyukto ya.h senaapatiraasiit sovadat naroyam ii"svaraputra iti satyam|


tataste papracchu.h, rtiha tvamii"svarasya putra.h? sa kathayaamaasa, yuuya.m yathaartha.m vadatha sa evaaha.m|


yihuudiiyaa.h pratyavadan asmaaka.m yaa vyavasthaaste tadanusaare.naasya praa.nahananam ucita.m yatoya.m svam ii"svarasya putramavadat|


kaisariyaanagara itaaliyaakhyasainyaantargata.h kar.niiliyanaamaa senaapatiraasiit


etaad.r"sii.m kathaa.m "srutvaa te.saa.m h.rdayaanaa.m vidiir.natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta.h, he bhraat.rga.na vaya.m ki.m kari.syaama.h?


tato lokaa.h senaaga.nena saha sahasrasenaapatim aagacchanta.m d.r.s.tvaa paulataa.danaato nyavarttanta|


tasmaat paula eka.m "satasenaapatim aahuuya vaakyamidam bhaa.sitavaan sahasrasenaapate.h samiipe.asya yuvamanu.syasya ki ncinnivedanam aaste, tasmaat tatsavidham ena.m naya|


anantara.m sahasrasenaapati rdvau "satasenaapatii aahuuyedam aadi"sat, yuvaa.m raatrau praharaikaava"si.s.taayaa.m satyaa.m kaisariyaanagara.m yaatu.m padaatisainyaanaa.m dve "sate gho.takaarohisainyaanaa.m saptati.m "saktidhaarisainyaanaa.m dve "sate ca janaan sajjitaan kuruta.m|


jalapathenaasmaakam itoliyaade"sa.m prati yaatraayaa.m ni"scitaayaa.m satyaa.m te yuuliyanaamno mahaaraajasya sa.mghaataantargatasya senaapate.h samiipe paula.m tadanyaan katinayajanaa.m"sca samaarpayan|


kintu "satasenaapati.h paula.m rak.situ.m prayatna.m k.rtvaa taan tacce.s.taayaa nivartya ityaadi.s.tavaan, ye baahutara.na.m jaananti te.agre prollampya samudre patitvaa baahubhistiirttvaa kuula.m yaantu|


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्