Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:51 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

51 tato mandirasya vicchedavasanam uurdvvaadadho yaavat chidyamaana.m dvidhaabhavat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 ততো মন্দিৰস্য ৱিচ্ছেদৱসনম্ ঊৰ্দ্ৱ্ৱাদধো যাৱৎ ছিদ্যমানং দ্ৱিধাভৱৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 ততো মন্দিরস্য ৱিচ্ছেদৱসনম্ ঊর্দ্ৱ্ৱাদধো যাৱৎ ছিদ্যমানং দ্ৱিধাভৱৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 တတော မန္ဒိရသျ ဝိစ္ဆေဒဝသနမ် ဦရ္ဒွွာဒဓော ယာဝတ် ဆိဒျမာနံ ဒွိဓာဘဝတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 tatO mandirasya vicchEdavasanam UrdvvAdadhO yAvat chidyamAnaM dvidhAbhavat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:51
26 अन्तरसन्दर्भाः  

yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


tadaa mahaan bhuukampo.abhavat; parame"svariiyaduuta.h svargaadavaruhya "sma"saanadvaaraat paa.saa.namapasaaryya taduparyyupavive"sa|


tadaa mandirasya javanikordvvaadadha.hryyantaa vidiir.naa dvikha.n.daabhuut|


mandirasya yavanikaa ca chidyamaanaa dvidhaa babhuuva|


tadaitaa gha.tanaa d.r.s.tvaa "satasenaapatirii"svara.m dhanyamuktvaa kathitavaan aya.m nitaanta.m saadhumanu.sya aasiit|


saa pratyaa"saasmaaka.m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara.m pravi.s.taa|


tatpa"scaad dvitiiyaayaastira.skari.nyaa abhyantare .atipavitrasthaanamitinaamaka.m ko.s.thamaasiit,


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्