Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 sa ii"svare pratyaa"saamakarot, yadii"svarastasmin santu.s.tastarhiidaaniimeva tamavet, yata.h sa uktavaan ahamii"svarasuta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 স ঈশ্ৱৰে প্ৰত্যাশামকৰোৎ, যদীশ্ৱৰস্তস্মিন্ সন্তুষ্টস্তৰ্হীদানীমেৱ তমৱেৎ, যতঃ স উক্তৱান্ অহমীশ্ৱৰসুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 স ঈশ্ৱরে প্রত্যাশামকরোৎ, যদীশ্ৱরস্তস্মিন্ সন্তুষ্টস্তর্হীদানীমেৱ তমৱেৎ, যতঃ স উক্তৱান্ অহমীশ্ৱরসুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 သ ဤၑွရေ ပြတျာၑာမကရောတ်, ယဒီၑွရသ္တသ္မိန် သန္တုၐ္ဋသ္တရှီဒါနီမေဝ တမဝေတ်, ယတး သ ဥက္တဝါန် အဟမီၑွရသုတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 sa IzvarE pratyAzAmakarOt, yadIzvarastasmin santuSTastarhIdAnImEva tamavEt, yataH sa uktavAn ahamIzvarasutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:43
17 अन्तरसन्दर्भाः  

he ii"svaramandirabha njaka dinatraye tannirmmaata.h sva.m rak.sa, cettvamii"svarasutastarhi kru"saadavaroha|


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


tatra lokasa.mghasti.s.than dadar"sa; te te.saa.m "saasakaa"sca tamupahasya jagadu.h, e.sa itaraan rak.sitavaan yadii"svare.naabhirucito .abhi.siktastraataa bhavati tarhi svamadhunaa rak.satu|


cettva.m yihuudiiyaanaa.m raajaasi tarhi sva.m rak.sa|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


yihuudiiyaa.h pratyavadan asmaaka.m yaa vyavasthaaste tadanusaare.naasya praa.nahananam ucita.m yatoya.m svam ii"svarasya putramavadat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्