Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 he ii"svaramandirabha njaka dinatraye tannirmmaata.h sva.m rak.sa, cettvamii"svarasutastarhi kru"saadavaroha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 হে ঈশ্ৱৰমন্দিৰভঞ্জক দিনত্ৰযে তন্নিৰ্ম্মাতঃ স্ৱং ৰক্ষ, চেত্ত্ৱমীশ্ৱৰসুতস্তৰ্হি ক্ৰুশাদৱৰোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 হে ঈশ্ৱরমন্দিরভঞ্জক দিনত্রযে তন্নির্ম্মাতঃ স্ৱং রক্ষ, চেত্ত্ৱমীশ্ৱরসুতস্তর্হি ক্রুশাদৱরোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ဟေ ဤၑွရမန္ဒိရဘဉ္ဇက ဒိနတြယေ တန္နိရ္မ္မာတး သွံ ရက္ၐ, စေတ္တွမီၑွရသုတသ္တရှိ ကြုၑာဒဝရောဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:40
13 अन्तरसन्दर्भाः  

etatkaalasya du.s.to vyabhicaarii ca va.m"so lak.sma gave.sayati, kintu yuunaso bhavi.syadvaadino lak.sma vinaanyat kimapi lak.sma taan na dar"sayiyyate| tadaanii.m sa taan vihaaya pratasthe|


"se.se dvau m.r.saasaak.si.naavaagatya jagadatu.h, pumaanayamakathayat, ahamii"svaramandira.m bha.mktvaa dinatrayamadhye tannirmmaatu.m "saknomi|


pradhaanayaajakaadhyaapakapraaciinaa"sca tathaa tirask.rtya jagadu.h,


so.anyajanaanaavat, kintu svamavitu.m na "saknoti| yadiisraayelo raajaa bhavet, tarhiidaaniimeva kru"saadavarohatu, tena ta.m vaya.m pratye.syaama.h|


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


tadaanii.m pariik.sitaa tatsamiipam aagatya vyaah.rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa.saa.naanetaan puupaan vidhehi|


tva.m yadi"svarasya tanayo bhavestarhiito.adha.h pata, yata ittha.m likhitamaaste, aadek.syati nijaan duutaan rak.situ.m tvaa.m parame"svara.h| yathaa sarvve.su maarge.su tvadiiyacara.nadvaye| na laget prastaraaghaatastvaa.m ghari.syanti te karai.h||


tata ibraahiim jagaada, te yadi muusaabhavi.syadvaadinaa nca vacanaani na manyante tarhi m.rtalokaanaa.m kasmi.m"scid utthitepi te tasya mantra.naa.m na ma.msyante|


p.rthiviinivaasina"sca tayo rhetoraanandi.syanti sukhabhoga.m kurvvanta.h paraspara.m daanaani pre.sayi.syanti ca yatastaabhyaa.m bhavi.syadvaadibhyaa.m p.rthiviinivaasino yaatanaa.m praaptaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्