Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 ittha.m ta.m tirask.rtya tad vasana.m mocayitvaa punarnijavasana.m paridhaapayaa ncakru.h, ta.m kru"sena vedhitu.m niitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इत्थं तं तिरस्कृत्य तद् वसनं मोचयित्वा पुनर्निजवसनं परिधापयाञ्चक्रुः, तं क्रुशेन वेधितुं नीतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইত্থং তং তিৰস্কৃত্য তদ্ ৱসনং মোচযিৎৱা পুনৰ্নিজৱসনং পৰিধাপযাঞ্চক্ৰুঃ, তং ক্ৰুশেন ৱেধিতুং নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইত্থং তং তিরস্কৃত্য তদ্ ৱসনং মোচযিৎৱা পুনর্নিজৱসনং পরিধাপযাঞ্চক্রুঃ, তং ক্রুশেন ৱেধিতুং নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတ္ထံ တံ တိရသ္ကၖတျ တဒ် ဝသနံ မောစယိတွာ ပုနရ္နိဇဝသနံ ပရိဓာပယာဉ္စကြုး, တံ ကြုၑေန ဝေဓိတုံ နီတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 itthaM taM tiraskRtya tad vasanaM mOcayitvA punarnijavasanaM paridhApayAnjcakruH, taM kruzEna vEdhituM nItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:31
12 अन्तरसन्दर्भाः  

te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


pa"scaat te ta.m dh.rtvaa draak.saak.setraad bahi.h paatayitvaabadhi.su.h|


yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|


itthamupahasya dhuumravar.navastram uttaaryya tasya vastra.m ta.m paryyadhaapayan kru"se veddhu.m bahirninyu"sca|


tata.h piilaato yii"su.m kru"se vedhitu.m te.saa.m haste.su samaarpayat, tataste ta.m dh.rtvaa niitavanta.h|


"si.syantvavadat, enaa.m tava maatara.m pa"sya| tata.h sa "si.syastadgha.tikaayaa.m taa.m nijag.rha.m niitavaan|


pa"scaat ta.m nagaraad bahi.h k.rtvaa prastarairaaghnan saak.si.no laakaa.h "saulanaamno yuuna"scara.nasannidhau nijavastraa.ni sthaapitavanta.h|


tasmaad yii"surapi yat svarudhire.na prajaa.h pavitriikuryyaat tadartha.m nagaradvaarasya bahi rm.rti.m bhuktavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्