Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tato yii"so.h parakarevvarpayitaa yihuudaastatpraa.naada.n.daaj naa.m viditvaa santaptamanaa.h pradhaanayaajakalokapraaciinaanaa.m samak.sa.m taastrii.m"sanmudraa.h pratidaayaavaadiit,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो यीशोः परकरेव्वर्पयिता यिहूदास्तत्प्राणादण्डाज्ञां विदित्वा सन्तप्तमनाः प्रधानयाजकलोकप्राचीनानां समक्षं तास्त्रींशन्मुद्राः प्रतिदायावादीत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো যীশোঃ পৰকৰেৱ্ৱৰ্পযিতা যিহূদাস্তৎপ্ৰাণাদণ্ডাজ্ঞাং ৱিদিৎৱা সন্তপ্তমনাঃ প্ৰধানযাজকলোকপ্ৰাচীনানাং সমক্ষং তাস্ত্ৰীংশন্মুদ্ৰাঃ প্ৰতিদাযাৱাদীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো যীশোঃ পরকরেৱ্ৱর্পযিতা যিহূদাস্তৎপ্রাণাদণ্ডাজ্ঞাং ৱিদিৎৱা সন্তপ্তমনাঃ প্রধানযাজকলোকপ্রাচীনানাং সমক্ষং তাস্ত্রীংশন্মুদ্রাঃ প্রতিদাযাৱাদীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော ယီၑေား ပရကရေဝွရ္ပယိတာ ယိဟူဒါသ္တတ္ပြာဏာဒဏ္ဍာဇ္ဉာံ ဝိဒိတွာ သန္တပ္တမနား ပြဓာနယာဇကလောကပြာစီနာနာံ သမက္ၐံ တာသ္တြီံၑန္မုဒြား ပြတိဒါယာဝါဒီတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO yIzOH parakarEvvarpayitA yihUdAstatprANAdaNPAjnjAM viditvA santaptamanAH pradhAnayAjakalOkaprAcInAnAM samakSaM tAstrIMzanmudrAH pratidAyAvAdIt,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:3
15 अन्तरसन्दर्भाः  

pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,


tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva.m yat kari.syasi tat k.sipra.m kuru|


tadaa sa yihuudaa.h sainyaga.na.m pradhaanayaajakaanaa.m phiruu"sinaa nca padaatiga.na nca g.rhiitvaa pradiipaan ulkaan astraa.ni caadaaya tasmin sthaana upasthitavaan|


tadanantara.m kukarmma.naa labdha.m yanmuulya.m tena k.setrameka.m kriitam apara.m tasmin adhomukhe bh.rmau patite sati tasyodarasya vidiir.natvaat sarvvaa naa.dyo niragacchan|


sa ii"svariiya.h "soka.h paritraa.najanaka.m niranutaapa.m mana.hparivarttana.m saadhayati kintu saa.msaarika.h "soko m.rtyu.m saadhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्