Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 ka.n.takaanaa.m muku.ta.m nirmmaaya tacchirasi dadu.h, tasya dak.si.nakare vetrameka.m dattvaa tasya sammukhe jaanuuni paatayitvaa, he yihuudiiyaanaa.m raajan, tubhya.m nama ityuktvaa ta.m tira"scakru.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কণ্টকানাং মুকুটং নিৰ্ম্মায তচ্ছিৰসি দদুঃ, তস্য দক্ষিণকৰে ৱেত্ৰমেকং দত্ত্ৱা তস্য সম্মুখে জানূনি পাতযিৎৱা, হে যিহূদীযানাং ৰাজন্, তুভ্যং নম ইত্যুক্ত্ৱা তং তিৰশ্চক্ৰুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কণ্টকানাং মুকুটং নির্ম্মায তচ্ছিরসি দদুঃ, তস্য দক্ষিণকরে ৱেত্রমেকং দত্ত্ৱা তস্য সম্মুখে জানূনি পাতযিৎৱা, হে যিহূদীযানাং রাজন্, তুভ্যং নম ইত্যুক্ত্ৱা তং তিরশ্চক্রুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကဏ္ဋကာနာံ မုကုဋံ နိရ္မ္မာယ တစ္ဆိရသိ ဒဒုး, တသျ ဒက္ၐိဏကရေ ဝေတြမေကံ ဒတ္တွာ တသျ သမ္မုခေ ဇာနူနိ ပါတယိတွာ, ဟေ ယိဟူဒီယာနာံ ရာဇန်, တုဘျံ နမ ဣတျုက္တွာ တံ တိရၑ္စကြုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kaNTakAnAM mukuTaM nirmmAya tacchirasi daduH, tasya dakSiNakarE vEtramEkaM dattvA tasya sammukhE jAnUni pAtayitvA, hE yihUdIyAnAM rAjan, tubhyaM nama ityuktvA taM tirazcakruH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:29
14 अन्तरसन्दर्भाः  

te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


tadaa sa sapadi yii"sumupaagatya he guro, pra.namaamiityuktvaa ta.m cucumbe|


aparam e.sa yihuudiiyaanaa.m raajaa yii"surityapavaadalipipatra.m tacchirasa uurdvve yojayaamaasu.h|


pa"scaat te ta.m dhuumalavar.navastra.m paridhaapya ka.n.takamuku.ta.m racayitvaa "sirasi samaaropya


he yihuudiiyaanaa.m raajan namaskaara ityuktvaa ta.m namaskarttaamaarebhire|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्