Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tata.h piilaatastatra militaan lokaan ap.rcchat, e.sa barabbaa bandhii khrii.s.tavikhyaato yii"su"scaitayo.h ka.m mocayi.syaami? yu.smaaka.m kimiipsita.m?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পীলাতস্তত্ৰ মিলিতান্ লোকান্ অপৃচ্ছৎ, এষ বৰব্বা বন্ধী খ্ৰীষ্টৱিখ্যাতো যীশুশ্চৈতযোঃ কং মোচযিষ্যামি? যুষ্মাকং কিমীপ্সিতং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পীলাতস্তত্র মিলিতান্ লোকান্ অপৃচ্ছৎ, এষ বরব্বা বন্ধী খ্রীষ্টৱিখ্যাতো যীশুশ্চৈতযোঃ কং মোচযিষ্যামি? যুষ্মাকং কিমীপ্সিতং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပီလာတသ္တတြ မိလိတာန် လောကာန် အပၖစ္ဆတ်, ဧၐ ဗရဗ္ဗာ ဗန္ဓီ ခြီၐ္ဋဝိချာတော ယီၑုၑ္စဲတယေား ကံ မောစယိၐျာမိ? ယုၐ္မာကံ ကိမီပ္သိတံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH pIlAtastatra militAn lOkAn apRcchat, ESa barabbA bandhI khrISTavikhyAtO yIzuzcaitayOH kaM mOcayiSyAmi? yuSmAkaM kimIpsitaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:17
9 अन्तरसन्दर्भाः  

tasya suto yaakuub tasya suto yuu.saph tasya jaayaa mariyam; tasya garbhe yii"surajani, tameva khrii.s.tam (arthaad abhi.sikta.m) vadanti|


tadaanii.m barabbaanaamaa ka"scit khyaatabandhyaasiit|


kintu ena.m duuriikuru, ena.m duuriikuru, ena.m kru"se vidha, iti kathaa.m kathayitvaa te ravitum aarabhanta; tadaa piilaata.h kathitavaan yu.smaaka.m raajaana.m ki.m kru"se vedhi.syaami? pradhaanayaajakaa uttaram avadan kaisara.m vinaa kopi raajaasmaaka.m naasti|


tadaa saa mahilaavaadiit khrii.s.tanaamnaa vikhyaato.abhi.sikta.h puru.sa aagami.syatiiti jaanaami sa ca sarvvaa.h kathaa asmaan j naapayi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्