Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 anyacca tanmahakaale.adhipateretaad.r"sii raatiraasiit, prajaa ya.m ka ncana bandhina.m yaacante, tameva sa mocayatiiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অন্যচ্চ তন্মহকালেঽধিপতেৰেতাদৃশী ৰাতিৰাসীৎ, প্ৰজা যং কঞ্চন বন্ধিনং যাচন্তে, তমেৱ স মোচযতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অন্যচ্চ তন্মহকালেঽধিপতেরেতাদৃশী রাতিরাসীৎ, প্রজা যং কঞ্চন বন্ধিনং যাচন্তে, তমেৱ স মোচযতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနျစ္စ တန္မဟကာလေ'ဓိပတေရေတာဒၖၑီ ရာတိရာသီတ်, ပြဇာ ယံ ကဉ္စန ဗန္ဓိနံ ယာစန္တေ, တမေဝ သ မောစယတီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anyacca tanmahakAlE'dhipatErEtAdRzI rAtirAsIt, prajA yaM kanjcana bandhinaM yAcantE, tamEva sa mOcayatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:15
11 अन्तरसन्दर्भाः  

kintu tairukta.m mahakaale na dharttavya.h, dh.rte prajaanaa.m kalahena bhavitu.m "sakyate|


tadaanii.m barabbaanaamaa ka"scit khyaatabandhyaasiit|


iti hetoste proccairekadaa procu.h, ena.m duuriik.rtya barabbaanaamaana.m mocaya|


kintu pitaro bahirdvaarasya samiipe.ati.s.thad ataeva mahaayaajakena paricita.h sa "si.sya.h punarbahirgatvaa dauvaayikaayai kathayitvaa pitaram abhyantaram aanayat|


tata.h piilaato yii"su.m kru"se vedhitu.m te.saa.m haste.su samaarpayat, tataste ta.m dh.rtvaa niitavanta.h|


kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|


kintu phii.s.to yihuudiiyaan santu.s.taan karttum abhila.san paulam abhaa.sata tva.m ki.m yiruu"saalama.m gatvaasmin abhiyoge mama saak.saad vicaarito bhavi.syasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्