Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:75 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

75 kukku.taravaat praak tva.m maa.m trirapaahno.syase, yai.saa vaag yii"sunaavaadi taa.m pitara.h sa.msm.rtya bahiritvaa khedaad bh.r"sa.m cakranda|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

75 कुक्कुटरवात् प्राक् त्वं मां त्रिरपाह्नोष्यसे, यैषा वाग् यीशुनावादि तां पितरः संस्मृत्य बहिरित्वा खेदाद् भृशं चक्रन्द।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

75 কুক্কুটৰৱাৎ প্ৰাক্ ৎৱং মাং ত্ৰিৰপাহ্নোষ্যসে, যৈষা ৱাগ্ যীশুনাৱাদি তাং পিতৰঃ সংস্মৃত্য বহিৰিৎৱা খেদাদ্ ভৃশং চক্ৰন্দ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

75 কুক্কুটরৱাৎ প্রাক্ ৎৱং মাং ত্রিরপাহ্নোষ্যসে, যৈষা ৱাগ্ যীশুনাৱাদি তাং পিতরঃ সংস্মৃত্য বহিরিৎৱা খেদাদ্ ভৃশং চক্রন্দ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

75 ကုက္ကုဋရဝါတ် ပြာက် တွံ မာံ တြိရပါဟ္နောၐျသေ, ယဲၐာ ဝါဂ် ယီၑုနာဝါဒိ တာံ ပိတရး သံသ္မၖတျ ဗဟိရိတွာ ခေဒါဒ် ဘၖၑံ စကြန္ဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

75 kukkuTaravAt prAk tvaM mAM trirapAhnOSyasE, yaiSA vAg yIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khEdAd bhRzaM cakranda|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:75
11 अन्तरसन्दर्भाः  

p.rthvyaamaha.m "saanti.m daatumaagata_iti maanubhavata, "saanti.m daatu.m na kintvasi.m|


tato yii"sunaa sa ukta.h, tubhyamaha.m tathya.m kathayaami, yaaminyaamasyaa.m cara.naayudhasya ravaat puurvva.m tva.m maa.m tri rnaa"ngiikari.syasi|


kintu so.abhi"sapya kathitavaan, ta.m jana.m naaha.m paricinomi, tadaa sapadi kukku.to ruraava|


tato yii"su.h pratyuktavaan mannimitta.m ki.m praa.naan daatu.m "sakno.si? tvaamaha.m yathaartha.m vadaami, kukku.tarava.naat puurvva.m tva.m tri rmaam apahno.syase|


aparaat kastvaa.m vi"se.sayati? tubhya.m yanna datta taad.r"sa.m ki.m dhaarayasi? adatteneva dattena vastunaa kuta.h "slaaghase?


he bhraatara.h, yu.smaaka.m ka"scid yadi kasmi.m"scit paape patati tarhyaatmikabhaavayuktai ryu.smaabhistitik.saabhaava.m vidhaaya sa punarutthaapyataa.m yuuyamapi yathaa taad.rkpariik.saayaa.m na patatha tathaa saavadhaanaa bhavata|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्