Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:67 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

67 tato lokaistadaasye ni.s.thiivita.m kecit pratalamaahatya kecicca cape.tamaahatya babhaa.sire,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

67 ततो लोकैस्तदास्ये निष्ठीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

67 ততো লোকৈস্তদাস্যে নিষ্ঠীৱিতং কেচিৎ প্ৰতলমাহত্য কেচিচ্চ চপেটমাহত্য বভাষিৰে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

67 ততো লোকৈস্তদাস্যে নিষ্ঠীৱিতং কেচিৎ প্রতলমাহত্য কেচিচ্চ চপেটমাহত্য বভাষিরে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

67 တတော လောကဲသ္တဒါသျေ နိၐ္ဌီဝိတံ ကေစိတ် ပြတလမာဟတျ ကေစိစ္စ စပေဋမာဟတျ ဗဘာၐိရေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

67 tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:67
24 अन्तरसन्दर्भाः  

he khrii.s.ta tvaa.m ka"scape.tamaahatavaan? iti ga.nayitvaa vadaasmaan|


tatastasya gaatre ni.s.thiiva.m datvaa tena vetre.na "sira aajaghnu.h|


kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|


te tamupahasya ka"sayaa prah.rtya tadvapu.si ni.s.thiiva.m nik.sipya ta.m hani.syanti, tata.h sa t.rtiiyadine protthaasyati|


tata.h ka"scit ka"scit tadvapu.si ni.s.thiiva.m nicik.sepa tathaa tanmukhamaacchaadya cape.tena hatvaa gaditavaan ga.nayitvaa vada, anucaraa"sca cape.taistamaajaghnu.h


tasyottamaa"nge vetraaghaata.m cakrustadgaatre ni.s.thiiva nca nicik.sipu.h, tathaa tasya sammukhe jaanupaata.m pra.nomu.h


tadettha.m pratyuditatvaat nika.tasthapadaati ryii"su.m cape.tenaahatya vyaaharat mahaayaajakam eva.m prativadasi?


he yihuudiiyaanaa.m raajan namaskaara ityuktvaa ta.m cape.tenaahantum aarabhata|


vayamadyaapi jagata.h sammaarjaniiyogyaa avakaraa iva sarvvai rmanyaamahe|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्