Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:58 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

58 kintu "se.se ki.m bhavi.syatiiti vettu.m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya daasai.h sahita upaavi"sat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

58 किन्तु शेषे किं भविष्यतीति वेत्तुं पितरो दूरे तत्पश्चाद् व्रजित्वा महायाजकस्याट्टालिकां प्रविश्य दासैः सहित उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 কিন্তু শেষে কিং ভৱিষ্যতীতি ৱেত্তুং পিতৰো দূৰে তৎপশ্চাদ্ ৱ্ৰজিৎৱা মহাযাজকস্যাট্টালিকাং প্ৰৱিশ্য দাসৈঃ সহিত উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 কিন্তু শেষে কিং ভৱিষ্যতীতি ৱেত্তুং পিতরো দূরে তৎপশ্চাদ্ ৱ্রজিৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য দাসৈঃ সহিত উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 ကိန္တု ၑေၐေ ကိံ ဘဝိၐျတီတိ ဝေတ္တုံ ပိတရော ဒူရေ တတ္ပၑ္စာဒ် ဝြဇိတွာ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြဝိၑျ ဒါသဲး သဟိတ ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:58
10 अन्तरसन्दर्भाः  

tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa


anya nca yaavat vivaadinaa saarddha.m vartmani ti.s.thasi, taavat tena saarddha.m melana.m kuru; no cet vivaadii vicaarayitu.h samiipe tvaa.m samarpayati vicaarayitaa ca rak.si.na.h sannidhau samarpayati tadaa tva.m kaaraayaa.m badhyethaa.h|


atha te ta.m dh.rtvaa mahaayaajakasya nive"sana.m ninyu.h| tata.h pitaro duure duure pa"scaaditvaa


"simonpitarasti.s.than vahnitaapa.m sevate, etasmin samaye kiyantastam ap.rcchan tva.m kim etasya janasya "si.syo na? tata.h sopahnutyaabraviid aha.m na bhavaami|


tadaa pradhaanayaajakaa.h padaataya"sca ta.m d.r.s.tvaa, ena.m kru"se vidha, ena.m kru"se vidha, ityuktvaa ravitu.m aarabhanta| tata.h piilaata.h kathitavaan yuuya.m svayam ena.m niitvaa kru"se vidhata, aham etasya kamapyaparaadha.m na praaptavaan|


tata.h para.m lokaastasmin ittha.m vivadante phiruu"sina.h pradhaanayaajakaa nceti "srutavantasta.m dh.rtvaa netu.m padaatiga.na.m pre.sayaamaasu.h|


anantara.m paadaatiga.ne pradhaanayaajakaanaa.m phiruu"sinaa nca samiipamaagatavati te taan ap.rcchan kuto hetosta.m naanayata?


tataste gatvaa kaaraayaa.m taan apraapya pratyaagatya iti vaarttaam avaadi.su.h,


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्