Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:56 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

56 kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

56 किन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्।तदा सर्व्वे शिष्यास्तं विहाय पलायन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 কিন্তু ভৱিষ্যদ্ৱাদিনাং ৱাক্যানাং সংসিদ্ধযে সৰ্ৱ্ৱমেতদভূৎ| তদা সৰ্ৱ্ৱে শিষ্যাস্তং ৱিহায পলাযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 কিন্তু ভৱিষ্যদ্ৱাদিনাং ৱাক্যানাং সংসিদ্ধযে সর্ৱ্ৱমেতদভূৎ| তদা সর্ৱ্ৱে শিষ্যাস্তং ৱিহায পলাযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 ကိန္တု ဘဝိၐျဒွါဒိနာံ ဝါကျာနာံ သံသိဒ္ဓယေ သရွွမေတဒဘူတ်၊ တဒါ သရွွေ ၑိၐျာသ္တံ ဝိဟာယ ပလာယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:56
17 अन्तरसन्दर्भाः  

tadaa yii"sunaa te gaditaa.h, graha.na.m na k.rta.m yasya paa.saa.nasya nicaayakai.h| pradhaanaprastara.h ko.ne saeva sa.mbhavi.syati| etat pare"situ.h karmmaasmad.r.s.taavadbhuta.m bhavet| dharmmagranthe likhitametadvacana.m yu.smaabhi.h ki.m naapaa.thi?


manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


tadaanii.m yii"sustaanavocat, asyaa.m rajanyaamaha.m yu.smaaka.m sarvve.saa.m vighnaruupo bhavi.syaami, yato likhitamaaste, "me.saa.naa.m rak.sako yasta.m prahari.syaamyaha.m tata.h| me.saa.naa.m nivaho nuuna.m pravikiir.no bhavi.syati"||


tathaa satiittha.m gha.ti.syate dharmmapustakasya yadida.m vaakya.m tat katha.m sidhyet?


pa"syata sarvve yuuya.m vikiir.naa.h santo maam ekaakina.m piiratyajya sva.m sva.m sthaana.m gami.syatha, etaad.r"sa.h samaya aagacchati vara.m praaye.nopasthitavaan; tathaapyaha.m naikaakii bhavaami yata.h pitaa mayaa saarddham aaste|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


mama prathamapratyuttarasamaye ko.api mama sahaayo naabhavat sarvve maa.m paryyatyajan taan prati tasya do.sasya ga.nanaa na bhuuyaat;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्