Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:51 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

51 tato yii"so.h sa"nginaameka.h kara.m prasaaryya ko.saadasi.m bahi.sk.rtya mahaayaajakasya daasamekamaahatya tasya kar.na.m ciccheda|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 ततो यीशोः सङ्गिनामेकः करं प्रसार्य्य कोषादसिं बहिष्कृत्य महायाजकस्य दासमेकमाहत्य तस्य कर्णं चिच्छेद।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 ততো যীশোঃ সঙ্গিনামেকঃ কৰং প্ৰসাৰ্য্য কোষাদসিং বহিষ্কৃত্য মহাযাজকস্য দাসমেকমাহত্য তস্য কৰ্ণং চিচ্ছেদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 ততো যীশোঃ সঙ্গিনামেকঃ করং প্রসার্য্য কোষাদসিং বহিষ্কৃত্য মহাযাজকস্য দাসমেকমাহত্য তস্য কর্ণং চিচ্ছেদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 တတော ယီၑေား သင်္ဂိနာမေကး ကရံ ပြသာရျျ ကောၐာဒသိံ ဗဟိၐ္ကၖတျ မဟာယာဇကသျ ဒါသမေကမာဟတျ တသျ ကရ္ဏံ စိစ္ဆေဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 tatO yIzOH sagginAmEkaH karaM prasAryya kOSAdasiM bahiSkRtya mahAyAjakasya dAsamEkamAhatya tasya karNaM cicchEda|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:51
8 अन्तरसन्दर्भाः  

tata.h pitara uditavaan, yadyapi tvayaa sama.m marttavya.m, tathaapi kadaapi tvaa.m na naa"ngiikari.syaami; tathaiva sarvve "si.syaa"scocu.h|


tatastasya paar"svasthaanaa.m lokaanaameka.h kha"nga.m ni.sko.sayan mahaayaajakasya daasameka.m prah.rtya tasya kar.na.m ciccheda|


kintu sa mukha.m paraavartya taan tarjayitvaa gaditavaan yu.smaaka.m manobhaava.h ka.h, iti yuuya.m na jaaniitha|


yii"su.h pratyavadat mama raajyam etajjagatsambandhiiya.m na bhavati yadi mama raajya.m jagatsambandhiiyam abhavi.syat tarhi yihuudiiyaanaa.m haste.su yathaa samarpito naabhava.m tadartha.m mama sevakaa ayotsyan kintu mama raajyam aihika.m na|


asmaaka.m yuddhaastraa.ni ca na "saariirikaani kintvii"svare.na durgabha njanaaya prabalaani bhavanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्