Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 kintu tairukta.m mahakaale na dharttavya.h, dh.rte prajaanaa.m kalahena bhavitu.m "sakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু তৈৰুক্তং মহকালে ন ধৰ্ত্তৱ্যঃ, ধৃতে প্ৰজানাং কলহেন ভৱিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু তৈরুক্তং মহকালে ন ধর্ত্তৱ্যঃ, ধৃতে প্রজানাং কলহেন ভৱিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု တဲရုက္တံ မဟကာလေ န ဓရ္တ္တဝျး, ဓၖတေ ပြဇာနာံ ကလဟေန ဘဝိတုံ ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:5
17 अन्तरसन्दर्भाः  

tasmaat n.rpatista.m hantumicchannapi lokebhyo vibhayaa ncakaara; yata.h sarvve yohana.m bhavi.syadvaadina.m menire|


manu.syasyeti vaktumapi lokebhyo bibhiima.h, yata.h sarvvairapi yohan bhavi.syadvaadiiti j naayate|


tadaa nijavaakyamagraahyamabhuut, kalaha"scaapyabhuut, piilaata iti vilokya lokaanaa.m samak.sa.m toyamaadaaya karau prak.saalyaavocat, etasya dhaarmmikamanu.syasya "so.nitapaate nirdo.so.aha.m, yu.smaabhireva tad budhyataa.m|


anantara.m ki.nva"suunyapuupotsavasya prathame.ahani nistaarotmavaartha.m me.samaara.naasamaye "si.syaasta.m papraccha.h kutra gatvaa vaya.m nistaarotsavasya bhojyamaasaadayi.syaama.h? kimicchati bhavaan?


kintu lokaanaa.m kalahabhayaaduucire, nacotsavakaala ucitametaditi|


atha yii"sustaanuvaaca ni"saayaamasyaa.m mayi yu.smaaka.m sarvve.saa.m pratyuuho bhavi.syati yato likhitamaaste yathaa, me.saa.naa.m rak.saka ncaaha.m prahari.syaami vai tata.h| me.saa.naa.m nivaho nuuna.m pravikiir.no bhavi.syati|


yadi manu.syasyeti vadaamastarhi sarvve lokaa asmaan paa.saa.nai rhani.syanti yato yohan bhavi.syadvaadiiti sarvve d.r.dha.m jaananti|


atha ki.nva"suunyapuupotmavadine, arthaat yasmin dine nistaarotsavasya me.so hantavyastasmin dine


tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


yo misariiyo jana.h puurvva.m virodha.m k.rtvaa catvaari sahasraa.ni ghaatakaan sa"ngina.h k.rtvaa vipina.m gatavaan tva.m ki.m saeva na bhavasi?


.anyade"siiyalokaa israayellokaa"sca sarvva ete sabhaayaam ati.s.than|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्