Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

46 utti.s.thata, vaya.m yaama.h, yo maa.m parakare.su masarpayi.syati, pa"syata, sa samiipamaayaati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 उत्तिष्ठत, वयं यामः, यो मां परकरेषु मसर्पयिष्यति, पश्यत, स समीपमायाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 উত্তিষ্ঠত, ৱযং যামঃ, যো মাং পৰকৰেষু মসৰ্পযিষ্যতি, পশ্যত, স সমীপমাযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 উত্তিষ্ঠত, ৱযং যামঃ, যো মাং পরকরেষু মসর্পযিষ্যতি, পশ্যত, স সমীপমাযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ဥတ္တိၐ္ဌတ, ဝယံ ယာမး, ယော မာံ ပရကရေၐု မသရ္ပယိၐျတိ, ပၑျတ, သ သမီပမာယာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:46
11 अन्तरसन्दर्भाः  

tata.h "si.syaanupaagatya gaditavaan, saamprata.m "sayaanaa.h ki.m vi"sraamyatha? pa"syata, samaya upaasthaat, manujasuta.h paapinaa.m kare.su samarpyate|


etatkathaakathanakaale dvaada"sa"si.syaa.naameko yihuudaanaamako mukhyayaajakalokapraaciinai.h prahitaan asidhaariya.s.tidhaari.no manujaan g.rhiitvaa tatsamiipamupatasthau|


utti.s.thata, vaya.m vrajaamo yo jano maa.m parapaa.ni.su samarpayi.syate pa"syata sa samiipamaayaata.h|


kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


mama du.hkhabhogaat puurvva.m yubhaabhi.h saha nistaarotsavasyaitasya bhojya.m bhoktu.m mayaativaa nchaa k.rtaa|


pa"syata yo maa.m parakare.su samarpayi.syati sa mayaa saha bhojanaasana upavi"sati|


anantara.m tasyaaroha.nasamaya upasthite sa sthiracetaa yiruu"saalama.m prati yaatraa.m karttu.m ni"scityaagre duutaan pre.sayaamaasa|


aha.m pitari prema karomi tathaa pitu rvidhivat karmmaa.ni karomiiti yena jagato lokaa jaananti tadartham utti.s.thata vaya.m sthaanaadasmaad gacchaama|


yo jano raatrikaale yii"so rvak.so.avalambya, he prabho ko bhavanta.m parakare.su samarpayi.syatiiti vaakya.m p.r.s.tavaan, ta.m yii"so.h priyatama"si.sya.m pa"scaad aagacchanta.m


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्