Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 sa dvitiiyavaara.m praarthayaa ncakre, he mattaata, na piite yadi ka.msamida.m matto duura.m yaatu.m na "saknoti, tarhi tvadicchaavad bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 স দ্ৱিতীযৱাৰং প্ৰাৰ্থযাঞ্চক্ৰে, হে মত্তাত, ন পীতে যদি কংসমিদং মত্তো দূৰং যাতুং ন শক্নোতি, তৰ্হি ৎৱদিচ্ছাৱদ্ ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 স দ্ৱিতীযৱারং প্রার্থযাঞ্চক্রে, হে মত্তাত, ন পীতে যদি কংসমিদং মত্তো দূরং যাতুং ন শক্নোতি, তর্হি ৎৱদিচ্ছাৱদ্ ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 သ ဒွိတီယဝါရံ ပြာရ္ထယာဉ္စကြေ, ဟေ မတ္တာတ, န ပီတေ ယဒိ ကံသမိဒံ မတ္တော ဒူရံ ယာတုံ န ၑက္နောတိ, တရှိ တွဒိစ္ဆာဝဒ် ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 sa dvitIyavAraM prArthayAnjcakrE, hE mattAta, na pItE yadi kaMsamidaM mattO dUraM yAtuM na zaknOti, tarhi tvadicchAvad bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:42
14 अन्तरसन्दर्भाः  

yii"su.h pratyuvaaca, yuvaabhyaa.m yad yaacyate, tanna budhyate, aha.m yena ka.msena paasyaami yuvaabhyaa.m ki.m tena paatu.m "sakyate? aha nca yena majjenena majji.sye, yuvaabhyaa.m ki.m tena majjayitu.m "sakyate? te jagadu.h "sakyate|


tata.h sa ki ncidduura.m gatvaadhomukha.h patan praarthayaa ncakre, he matpitaryadi bhavitu.m "saknoti, tarhi ka.mso.aya.m matto duura.m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|


sa punaretya taan nidrato dadar"sa, yataste.saa.m netraa.ni nidrayaa puur.naanyaasan|


tava raajatva.m bhavatu; tavecchaa svarge yathaa tathaiva medinyaamapi saphalaa bhavatu|


aparamuditavaan he pita rhe pita.h sarvve.m tvayaa saadhya.m, tato hetorima.m ka.msa.m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu|


he pita ryadi bhavaan sammanyate tarhi ka.msamena.m mamaantikaad duuraya kintu madicchaanuruupa.m na tvadicchaanuruupa.m bhavatu|


nijaabhimata.m saadhayitu.m na hi kintu prerayiturabhimata.m saadhayitu.m svargaad aagatosmi|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्