Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 tata.h sa "si.syaanupetya taan nidrato niriik.sya pitaraaya kathayaamaasa, yuuya.m mayaa saaka.m da.n.damekamapi jaagaritu.m naa"sankuta?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 ततः स शिष्यानुपेत्य तान् निद्रतो निरीक्ष्य पितराय कथयामास, यूयं मया साकं दण्डमेकमपि जागरितुं नाशन्कुत?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 ততঃ স শিষ্যানুপেত্য তান্ নিদ্ৰতো নিৰীক্ষ্য পিতৰায কথযামাস, যূযং মযা সাকং দণ্ডমেকমপি জাগৰিতুং নাশন্কুত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 ততঃ স শিষ্যানুপেত্য তান্ নিদ্রতো নিরীক্ষ্য পিতরায কথযামাস, যূযং মযা সাকং দণ্ডমেকমপি জাগরিতুং নাশন্কুত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တတး သ ၑိၐျာနုပေတျ တာန် နိဒြတော နိရီက္ၐျ ပိတရာယ ကထယာမာသ, ယူယံ မယာ သာကံ ဒဏ္ဍမေကမပိ ဇာဂရိတုံ နာၑန္ကုတ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tataH sa ziSyAnupEtya tAn nidratO nirIkSya pitarAya kathayAmAsa, yUyaM mayA sAkaM daNPamEkamapi jAgarituM nAzankuta?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:40
12 अन्तरसन्दर्भाः  

anantara.m vare vilambite taa.h sarvvaa nidraavi.s.taa nidraa.m jagmu.h|


tata.h pitara uditavaan, yadyapi tvayaa sama.m marttavya.m, tathaapi kadaapi tvaa.m na naa"ngiikari.syaami; tathaiva sarvve "si.syaa"scocu.h|


taanavaadiicca m.rtiyaataneva matpraa.naanaa.m yaatanaa jaayate, yuuyamatra mayaa saarddha.m jaag.rta|


pariik.saayaa.m na patitu.m jaag.rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala.m|


sa punaretya taan nidrato dadar"sa, yataste.saa.m netraa.ni nidrayaa puur.naanyaasan|


tata.h para.m sa etya taan nidritaan niriik.sya pitara.m provaaca, "simon tva.m ki.m nidraasi? gha.tikaamekaam api jaagaritu.m na "sakno.si?


atha praarthanaata utthaaya "si.syaa.naa.m samiipametya taan manodu.hkhino nidritaan d.r.s.tvaavadat


tadaa pitaraadaya.h svasya sa"ngino nidrayaak.r.s.taa aasan kintu jaagaritvaa tasya tejastena saarddham utti.s.thantau janau ca dad.r"su.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्