Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 kintu "sma"saanaat samutthaaya yu.smaakamagre.aha.m gaaliila.m gami.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु श्मशानात् समुत्थाय युष्माकमग्रेऽहं गालीलं गमिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু শ্মশানাৎ সমুত্থায যুষ্মাকমগ্ৰেঽহং গালীলং গমিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু শ্মশানাৎ সমুত্থায যুষ্মাকমগ্রেঽহং গালীলং গমিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု ၑ္မၑာနာတ် သမုတ္ထာယ ယုၐ္မာကမဂြေ'ဟံ ဂါလီလံ ဂမိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu zmazAnAt samutthAya yuSmAkamagrE'haM gAlIlaM gamiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:32
13 अन्तरसन्दर्भाः  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


pitarasta.m provaaca, bhavaa.m"scet sarvve.saa.m vighnaruupo bhavati, tathaapi mama na bhavi.syati|


yii"sustaa avaadiit, maa bibhiita, yuuya.m gatvaa mama bhraat.rn gaaliila.m yaatu.m vadata, tatra te maa.m drak.syanti|


ekaada"sa "si.syaa yii"suniruupitaagaaliilasyaadri.m gatvaa


kantu madutthaane jaate yu.smaakamagre.aha.m gaaliila.m vraji.syaami|


kintu tena yathokta.m tathaa yu.smaakamagre gaaliila.m yaasyate tatra sa yu.smaan saak.saat kari.syate yuuya.m gatvaa tasya "si.syebhya.h pitaraaya ca vaarttaamimaa.m kathayata|


tata.h para.m pa nca"sataadhikasa.mkhyakebhyo bhraat.rbhyo yugapad dar"sana.m dattavaan te.saa.m kecit mahaanidraa.m gataa bahutaraa"scaadyaapi varttante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्