Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 yasmaadaneke.saa.m paapamar.sa.naaya paatita.m yanmannuutnaniyamaruupa"so.nita.m tadetat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যস্মাদনেকেষাং পাপমৰ্ষণায পাতিতং যন্মন্নূত্ননিযমৰূপশোণিতং তদেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যস্মাদনেকেষাং পাপমর্ষণায পাতিতং যন্মন্নূত্ননিযমরূপশোণিতং তদেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယသ္မာဒနေကေၐာံ ပါပမရ္ၐဏာယ ပါတိတံ ယန္မန္နူတ္နနိယမရူပၑောဏိတံ တဒေတတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yasmAdanEkESAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazONitaM tadEtat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:28
26 अन्तरसन्दर्भाः  

ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


pa"scaat sa ka.msa.m g.rhlan ii"svariiyagu.naananuudya tebhya.h pradaaya kathitavaan, sarvvai ryu.smaabhiranena paatavya.m,


aparamaha.m nuutnagostaniirasa.m na paasyaami, taavat gostaniiphalarasa.m puna.h kadaapi na paasyaami|


vaya.m yathaa nijaaparaadhina.h k.samaamahe, tathaivaasmaakam aparaadhaan k.samasva|


saeva yohan praantare majjitavaan tathaa paapamaarjananimitta.m manovyaavarttakamajjanasya kathaa nca pracaaritavaan|


apara.m sa taanavaadiid bahuunaa.m nimitta.m paatita.m mama naviinaniyamaruupa.m "so.nitametat|


tata.h puupa.m g.rhiitvaa ii"svaragu.naan kiirttayitvaa bha"nktaa tebhyo datvaavadat, yu.smadartha.m samarpita.m yanmama vapustadida.m, etat karmma mama smara.naartha.m kurudhva.m|


atha bhojanaante taad.r"sa.m paatra.m g.rhiitvaavadat, yu.smatk.rte paatita.m yanmama rakta.m tena nir.niitanavaniyamaruupa.m paanapaatramida.m|


kintu paapakarmma.no yaad.r"so bhaavastaad.rg daanakarmma.no bhaavo na bhavati yata ekasya janasyaaparaadhena yadi bahuunaa.m mara.nam agha.tata tathaapii"svaraanugrahastadanugrahamuulaka.m daana ncaikena janenaarthaad yii"sunaa khrii.s.tena bahu.su baahulyaatibaahulyena phalati|


aparam ekasya janasyaaj naala"nghanaad yathaa bahavo .aparaadhino jaataastadvad ekasyaaj naacara.naad bahava.h sapu.nyiik.rtaa bhavanti|


puna"sca bhejanaat para.m tathaiva ka.msam aadaaya tenokta.m ka.mso.aya.m mama "so.nitena sthaapito nuutananiyama.h; yativaara.m yu.smaabhiretat piiyate tativaara.m mama smara.naartha.m piiyataa.m|


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


tasmaat putraad vaya.m paritraa.nam arthata.h paapamocana.m praaptavanta.h|


kru"se paatitena tasya raktena sandhi.m vidhaaya tenaiva svargamarttyasthitaani sarvvaa.ni svena saha sandhaapayitu nce"svare.naabhile.se|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


sa caasmaaka.m paapaanaa.m praaya"scitta.m kevalamasmaaka.m nahi kintu likhilasa.msaarasya paapaanaa.m praaya"scitta.m|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्