Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 anantara.m te.saama"sanakaale yii"su.h puupamaadaaye"svariiyagu.naananuudya bha.mktvaa "si.syebhya.h pradaaya jagaada, madvapu.hsvaruupamima.m g.rhiitvaa khaadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 अनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा खादत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অনন্তৰং তেষামশনকালে যীশুঃ পূপমাদাযেশ্ৱৰীযগুণাননূদ্য ভংক্ত্ৱা শিষ্যেভ্যঃ প্ৰদায জগাদ, মদ্ৱপুঃস্ৱৰূপমিমং গৃহীৎৱা খাদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অনন্তরং তেষামশনকালে যীশুঃ পূপমাদাযেশ্ৱরীযগুণাননূদ্য ভংক্ত্ৱা শিষ্যেভ্যঃ প্রদায জগাদ, মদ্ৱপুঃস্ৱরূপমিমং গৃহীৎৱা খাদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အနန္တရံ တေၐာမၑနကာလေ ယီၑုး ပူပမာဒါယေၑွရီယဂုဏာနနူဒျ ဘံက္တွာ ၑိၐျေဘျး ပြဒါယ ဇဂါဒ, မဒွပုးသွရူပမိမံ ဂၖဟီတွာ ခါဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 anantaraM tESAmazanakAlE yIzuH pUpamAdAyEzvarIyaguNAnanUdya bhaMktvA ziSyEbhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:26
16 अन्तरसन्दर्भाः  

anantara.m sa manujaan yavasoparyyupave.s.tum aaj naapayaamaasa; apara tat puupapa ncaka.m miinadvaya nca g.rhlan svarga.m prati niriik.sye"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dattavaan, "si.syaa"sca lokebhyo dadu.h|


pa"scaat sa ka.msa.m g.rhlan ii"svariiyagu.naananuudya tebhya.h pradaaya kathitavaan, sarvvai ryu.smaabhiranena paatavya.m,


atha sa taan pa ncapuupaan matsyadvaya nca dh.rtvaa svarga.m pa"syan ii"svaragu.naan anvakiirttayat taan puupaan bha.mktvaa lokebhya.h parive.sayitu.m "si.syebhyo dattavaan dvaa matsyau ca vibhajya sarvvebhyo dattavaan|


tadaa sa paanapaatramaadaaya ii"svarasya gu.naan kiirttayitvaa tebhyo datvaavadat, ida.m g.rhliita yuuya.m vibhajya pivata|


pa"scaadbhojanopave"sakaale sa puupa.m g.rhiitvaa ii"svaragu.naan jagaada ta nca bha.mktvaa taabhyaa.m dadau|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


saptaahasya prathamadine puupaan bha.mktu "si.sye.su milite.su paula.h paradine tasmaat prasthaatum udyata.h san tadahni praaye.na k.sapaayaa yaamadvaya.m yaavat "si.syebhyo dharmmakathaam akathayat|


yataste.anucarata aatmikaad acalaat labdha.m toya.m papu.h so.acala.h khrii.s.taeva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्