Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 anantara.m vare vilambite taa.h sarvvaa nidraavi.s.taa nidraa.m jagmu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনন্তৰং ৱৰে ৱিলম্বিতে তাঃ সৰ্ৱ্ৱা নিদ্ৰাৱিষ্টা নিদ্ৰাং জগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনন্তরং ৱরে ৱিলম্বিতে তাঃ সর্ৱ্ৱা নিদ্রাৱিষ্টা নিদ্রাং জগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနန္တရံ ဝရေ ဝိလမ္ဗိတေ တား သရွွာ နိဒြာဝိၐ္ဋာ နိဒြာံ ဇဂ္မုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anantaraM varE vilambitE tAH sarvvA nidrAviSTA nidrAM jagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:5
23 अन्तरसन्दर्भाः  

kintu prabhuraagantu.m vilambata iti manasi cintayitvaa yo du.s.to daaso


tadanantara.m bahutithe kaale gate te.saa.m daasaanaa.m prabhuraagatya tairdaasai.h sama.m ga.nayaa ncakaara|


kintu sudhiya.h pradiipaan paatre.na taila nca jag.rhu.h|


anantaram arddharaatre pa"syata vara aagacchati, ta.m saak.saat karttu.m bahiryaateti janaravaat


tata.h sa "si.syaanupetya taan nidrato niriik.sya pitaraaya kathayaamaasa, yuuya.m mayaa saaka.m da.n.damekamapi jaagaritu.m naa"sankuta?


sa punaretya taan nidrato dadar"sa, yataste.saa.m netraa.ni nidrayaa puur.naanyaasan|


tadaanii.m ye ye lokaa.h sikhariyamapaik.santa te madhyemandira.m tasya bahuvilambaad aa"scaryya.m menire|


kintu prabhurvilambenaagami.syati, iti vicintya sa daaso yadi tadanyadaasiidaasaan praharttum bhoktu.m paatu.m maditu nca praarabhate,


yu.smaanaha.m vadaami tvarayaa pari.skari.syati, kintu yadaa manu.syaputra aagami.syati tadaa p.rthivyaa.m kimiid.r"sa.m vi"svaasa.m praapsyati?


atha lokaanaa.m saak.saat sa imaa.m d.r.s.taantakathaa.m vaktumaarebhe, ka"scid draak.saak.setra.m k.rtvaa tat k.setra.m k.r.siivalaanaa.m haste.su samarpya bahukaalaartha.m duurade"sa.m jagaama|


pratyayiibhavanakaale.asmaaka.m paritraa.nasya saamiipyaad idaanii.m tasya saamiipyam avyavahita.m; ata.h samaya.m vivicyaasmaabhi.h saampratam ava"syameva nidraato jaagarttavya.m|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्