Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:44 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

44 tadaa te prativadi.syanti, he prabho, kadaa tvaa.m k.sudhita.m vaa pipaasita.m vaa vide"sina.m vaa nagna.m vaa pii.dita.m vaa kaaraastha.m viik.sya tvaa.m naasevaamahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 তদা তে প্ৰতিৱদিষ্যন্তি, হে প্ৰভো, কদা ৎৱাং ক্ষুধিতং ৱা পিপাসিতং ৱা ৱিদেশিনং ৱা নগ্নং ৱা পীডিতং ৱা কাৰাস্থং ৱীক্ষ্য ৎৱাং নাসেৱামহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 তদা তে প্রতিৱদিষ্যন্তি, হে প্রভো, কদা ৎৱাং ক্ষুধিতং ৱা পিপাসিতং ৱা ৱিদেশিনং ৱা নগ্নং ৱা পীডিতং ৱা কারাস্থং ৱীক্ষ্য ৎৱাং নাসেৱামহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 တဒါ တေ ပြတိဝဒိၐျန္တိ, ဟေ ပြဘော, ကဒါ တွာံ က္ၐုဓိတံ ဝါ ပိပါသိတံ ဝါ ဝိဒေၑိနံ ဝါ နဂ္နံ ဝါ ပီဍိတံ ဝါ ကာရာသ္ထံ ဝီက္ၐျ တွာံ နာသေဝါမဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 tadA tE prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vA pipAsitaM vA vidEzinaM vA nagnaM vA pIPitaM vA kArAsthaM vIkSya tvAM nAsEvAmahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:44
14 अन्तरसन्दर्भाः  

yo bhavi.syadvaadiiti j naatvaa tasyaatithya.m vidhatte, sa bhavi.syadvaadina.h phala.m lapsyate, ya"sca dhaarmmika iti viditvaa tasyaatithya.m vidhatte sa dhaarmmikamaanavasya phala.m praapsyati|


vide"sina.m maa.m svasthaana.m naanayata, vasanahiina.m maa.m vasana.m na paryyadhaapayata, pii.dita.m kaaraastha nca maa.m viik.situ.m naagacchata|


tadaa sa taan vadi.syati, tathyamaha.m yu.smaan braviimi, yu.smaabhire.saa.m ka ncana k.sodi.s.tha.m prati yannaakaari, tanmaa.m pratyeva naakaari|


dharmmaaya bubhuk.sitaa.h t.r.saarttaa"sca manujaa dhanyaa.h, yasmaat te paritarpsyanti|


tad dine bahavo maa.m vadi.syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi.syadvaakya.m na vyaah.rta.m? tava naamnaa bhuutaa.h ki.m na tyaajitaa.h? tava naamnaa ki.m naanaadbhutaani karmmaa.ni na k.rtaani?


kintu sa jana.h sva.m nirddo.sa.m j naapayitu.m yii"su.m papraccha, mama samiipavaasii ka.h? tato yii"su.h pratyuvaaca,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्