Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 vide"sina.m maa.m svasthaana.m naanayata, vasanahiina.m maa.m vasana.m na paryyadhaapayata, pii.dita.m kaaraastha nca maa.m viik.situ.m naagacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 विदेशिनं मां स्वस्थानं नानयत, वसनहीनं मां वसनं न पर्य्यधापयत, पीडितं कारास्थञ्च मां वीक्षितुं नागच्छत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ৱিদেশিনং মাং স্ৱস্থানং নানযত, ৱসনহীনং মাং ৱসনং ন পৰ্য্যধাপযত, পীডিতং কাৰাস্থঞ্চ মাং ৱীক্ষিতুং নাগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ৱিদেশিনং মাং স্ৱস্থানং নানযত, ৱসনহীনং মাং ৱসনং ন পর্য্যধাপযত, পীডিতং কারাস্থঞ্চ মাং ৱীক্ষিতুং নাগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဝိဒေၑိနံ မာံ သွသ္ထာနံ နာနယတ, ဝသနဟီနံ မာံ ဝသနံ န ပရျျဓာပယတ, ပီဍိတံ ကာရာသ္ထဉ္စ မာံ ဝီက္ၐိတုံ နာဂစ္ဆတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:43
10 अन्तरसन्दर्भाः  

vastrahiina.m maa.m vasana.m paryyadhaapayata, pii.diita.m maa.m dra.s.tumaagacchata, kaaraastha nca maa.m viik.situma aagacchata|


yato k.sudhitaaya mahyamaahaara.m naadatta, pipaasitaaya mahya.m peya.m naadatta,


tadaa te prativadi.syanti, he prabho, kadaa tvaa.m k.sudhita.m vaa pipaasita.m vaa vide"sina.m vaa nagna.m vaa pii.dita.m vaa kaaraastha.m viik.sya tvaa.m naasevaamahi?


katipayadine.su gate.su paulo bar.nabbaam avadat aagacchaavaa.m ye.su nagare.svii"svarasya susa.mvaada.m pracaaritavantau taani sarvvanagaraa.ni punargatvaa bhraatara.h kiid.r"saa.h santiiti dra.s.tu.m taan saak.saat kurvva.h|


yatastayaa pracchannaruupe.na divyaduutaa.h ke.saa ncid atithayo.abhavan|


bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्