Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 kintu sudhiya.h pradiipaan paatre.na taila nca jag.rhu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু সুধিযঃ প্ৰদীপান্ পাত্ৰেণ তৈলঞ্চ জগৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু সুধিযঃ প্রদীপান্ পাত্রেণ তৈলঞ্চ জগৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု သုဓိယး ပြဒီပါန် ပါတြေဏ တဲလဉ္စ ဇဂၖဟုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu sudhiyaH pradIpAn pAtrENa tailanjca jagRhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:4
15 अन्तरसन्दर्भाः  

pa"syata, v.rkayuuthamadhye me.sa.h yathaavistathaa yu.smaana prahi.nomi, tasmaad yuuyam ahiriva satarkaa.h kapotaaivaahi.msakaa bhavata|


taasaa.m kanyaanaa.m madhye pa nca sudhiya.h pa nca durdhiya aasan|


yaa durdhiyastaa.h pradiipaan sa"nge g.rhiitvaa taila.m na jag.rhu.h,


anantara.m vare vilambite taa.h sarvvaa nidraavi.s.taa nidraa.m jagmu.h|


ya.h ka"scit mamaitaa.h kathaa.h "srutvaa paalayati, sa paa.saa.nopari g.rhanirmmaatraa j naaninaa saha mayopamiiyate|


ii"svare.na ya.h prerita.h saeva ii"svariiyakathaa.m kathayati yata ii"svara aatmaana.m tasmai aparimitam adadaat|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


sa caasmaan mudraa"nkitaan akaar.siit satyaa"nkaarasya pa.nakharuupam aatmaana.m asmaakam anta.hkara.ne.su nirak.sipacca|


ya.h pavitrastasmaad yuuyam abhi.seka.m praaptavantastena sarvvaa.ni jaaniitha|


apara.m yuuya.m tasmaad yam abhi.seka.m praaptavanta.h sa yu.smaasu ti.s.thati tata.h ko.api yad yu.smaan "sik.sayet tad anaava"syaka.m, sa caabhi.seko yu.smaan sarvvaa.ni "sik.sayati satya"sca bhavati na caatathya.h, ata.h sa yu.smaan yadvad a"sik.sayat tadvat tatra sthaasyatha|


ete lokaa.h svaan p.rthak kurvvanta.h saa.msaarikaa aatmahiinaa"sca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्