Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 vastrahiina.m maa.m vasana.m paryyadhaapayata, pii.diita.m maa.m dra.s.tumaagacchata, kaaraastha nca maa.m viik.situma aagacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ৱস্ত্ৰহীনং মাং ৱসনং পৰ্য্যধাপযত, পীডীতং মাং দ্ৰষ্টুমাগচ্ছত, কাৰাস্থঞ্চ মাং ৱীক্ষিতুম আগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ৱস্ত্রহীনং মাং ৱসনং পর্য্যধাপযত, পীডীতং মাং দ্রষ্টুমাগচ্ছত, কারাস্থঞ্চ মাং ৱীক্ষিতুম আগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ဝသ္တြဟီနံ မာံ ဝသနံ ပရျျဓာပယတ, ပီဍီတံ မာံ ဒြၐ္ဋုမာဂစ္ဆတ, ကာရာသ္ထဉ္စ မာံ ဝီက္ၐိတုမ အာဂစ္ဆတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:36
17 अन्तरसन्दर्भाः  

tadaa dhaarmmikaa.h prativadi.syanti, he prabho, kadaa tvaa.m k.sudhita.m viik.sya vayamabhojayaama? vaa pipaasita.m viik.sya apaayayaama?


vide"sina.m maa.m svasthaana.m naanayata, vasanahiina.m maa.m vasana.m na paryyadhaapayata, pii.dita.m kaaraastha nca maa.m viik.situ.m naagacchata|


tata.h sovaadiit yasya dve vasane vidyete sa vastrahiinaayaika.m vitaratu ki.m nca yasya khaadyadravya.m vidyate sopi tathaiva karotu|


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्