Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tena tasya prabhustamavocat, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahudravi.naadhipa.m karomi, tva.m nijaprabho.h sukhasya bhaagii bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তেন তস্য প্ৰভুস্তমৱোচৎ, হে উত্তম ৱিশ্ৱাস্য দাস, ৎৱং ধন্যোসি, স্তোকেন ৱিশ্ৱাস্যো জাতঃ, তস্মাৎ ৎৱাং বহুদ্ৰৱিণাধিপং কৰোমি, ৎৱং নিজপ্ৰভোঃ সুখস্য ভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তেন তস্য প্রভুস্তমৱোচৎ, হে উত্তম ৱিশ্ৱাস্য দাস, ৎৱং ধন্যোসি, স্তোকেন ৱিশ্ৱাস্যো জাতঃ, তস্মাৎ ৎৱাং বহুদ্রৱিণাধিপং করোমি, ৎৱং নিজপ্রভোঃ সুখস্য ভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တေန တသျ ပြဘုသ္တမဝေါစတ်, ဟေ ဥတ္တမ ဝိၑွာသျ ဒါသ, တွံ ဓနျောသိ, သ္တောကေန ဝိၑွာသျော ဇာတး, တသ္မာတ် တွာံ ဗဟုဒြဝိဏာဓိပံ ကရောမိ, တွံ နိဇပြဘေား သုခသျ ဘာဂီ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tEna tasya prabhustamavOcat, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahudraviNAdhipaM karOmi, tvaM nijaprabhOH sukhasya bhAgI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:23
7 अन्तरसन्दर्भाः  

prabhu rnijaparivaaraan yathaakaala.m bhojayitu.m ya.m daasam adhyak.siik.rtya sthaapayati, taad.r"so vi"svaasyo dhiimaan daasa.h ka.h?


yu.smaanaha.m satya.m vadaami, sa ta.m nijasarvvasvasyaadhipa.m kari.syati|


tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|


ya.h ka"scit k.sudre kaaryye vi"svaasyo bhavati sa mahati kaaryyepi vi"svaasyo bhavati, kintu ya.h ka"scit k.sudre kaaryye.avi"svaasyo bhavati sa mahati kaaryyepyavi"svaasyo bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्