Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ekasmin mudraa.naa.m pa nca po.talikaa.h anyasmi.m"sca dve po.talike aparasmi.m"sca po.talikaikaam ittha.m pratijana.m samarpya svaya.m pravaasa.m gatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 একস্মিন্ মুদ্ৰাণাং পঞ্চ পোটলিকাঃ অন্যস্মিংশ্চ দ্ৱে পোটলিকে অপৰস্মিংশ্চ পোটলিকৈকাম্ ইত্থং প্ৰতিজনং সমৰ্প্য স্ৱযং প্ৰৱাসং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 একস্মিন্ মুদ্রাণাং পঞ্চ পোটলিকাঃ অন্যস্মিংশ্চ দ্ৱে পোটলিকে অপরস্মিংশ্চ পোটলিকৈকাম্ ইত্থং প্রতিজনং সমর্প্য স্ৱযং প্রৱাসং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဧကသ္မိန် မုဒြာဏာံ ပဉ္စ ပေါဋလိကား အနျသ္မိံၑ္စ ဒွေ ပေါဋလိကေ အပရသ္မိံၑ္စ ပေါဋလိကဲကာမ် ဣတ္ထံ ပြတိဇနံ သမရ္ပျ သွယံ ပြဝါသံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 Ekasmin mudrANAM panjca pOTalikAH anyasmiMzca dvE pOTalikE aparasmiMzca pOTalikaikAm itthaM pratijanaM samarpya svayaM pravAsaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:15
5 अन्तरसन्दर्भाः  

aarabdhe tasmin ga.nane saarddhasahasramudraapuuritaanaa.m da"sasahasrapu.takaanaam eko.aghamar.nastatsamak.samaanaayi|


aparameka.m d.r.s.taanta.m "s.r.nuta, ka"scid g.rhastha.h k.setre draak.saalataa ropayitvaa taccaturdik.su vaara.nii.m vidhaaya tanmadhye draak.saayantra.m sthaapitavaan, maa nca nca nirmmitavaan, tata.h k.r.sake.su tat k.setra.m samarpya svaya.m duurade"sa.m jagaama|


kintu yo jano.aj naatvaa prahaaraarha.m karmma karoti solpaprahaaraan praapsyati| yato yasmai baahulyena datta.m tasmaadeva baahulyena grahii.syate, maanu.saa yasya nika.te bahu samarpayanti tasmaad bahu yaacante|


ataeva yu.smaakam ekaiko jana aatmavat svayo.siti priiyataa.m bhaaryyaapi svaamina.m samaadarttu.m yatataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्