Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 kintu sa uktavaan, tathya.m vadaami, yu.smaanaha.m na vedmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু স উক্তৱান্, তথ্যং ৱদামি, যুষ্মানহং ন ৱেদ্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু স উক্তৱান্, তথ্যং ৱদামি, যুষ্মানহং ন ৱেদ্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု သ ဥက္တဝါန်, တထျံ ဝဒါမိ, ယုၐ္မာနဟံ န ဝေဒ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu sa uktavAn, tathyaM vadAmi, yuSmAnahaM na vEdmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:12
12 अन्तरसन्दर्भाः  

anantara.m dvaare ruddhe aparaa.h kanyaa aagatya jagadu.h, he prabho, he prabho, asmaan prati dvaara.m mocaya|


ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


g.rhapatinotthaaya dvaare ruddhe sati yadi yuuya.m bahi.h sthitvaa dvaaramaahatya vadatha, he prabho he prabho asmatkaara.naad dvaara.m mocayatu, tata.h sa iti prativak.syati, yuuya.m kutratyaa lokaa ityaha.m na jaanaami|


mama me.saa mama "sabda.m "s.r.nvanti taanaha.m jaanaami te ca mama pa"scaad gacchanti|


ii"svara.h paapinaa.m kathaa.m na "s.r.noti kintu yo janastasmin bhakti.m k.rtvaa tadi.s.takriyaa.m karoti tasyaiva kathaa.m "s.r.noti etad vaya.m jaaniima.h|


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्