Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 phalato jalaaplaavanaat puurvva.m yaddina.m yaavat noha.h pota.m naarohat, taavatkaala.m yathaa manu.syaa bhojane paane vivahane vivaahane ca prav.rttaa aasan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 फलतो जलाप्लावनात् पूर्व्वं यद्दिनं यावत् नोहः पोतं नारोहत्, तावत्कालं यथा मनुष्या भोजने पाने विवहने विवाहने च प्रवृत्ता आसन्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ফলতো জলাপ্লাৱনাৎ পূৰ্ৱ্ৱং যদ্দিনং যাৱৎ নোহঃ পোতং নাৰোহৎ, তাৱৎকালং যথা মনুষ্যা ভোজনে পানে ৱিৱহনে ৱিৱাহনে চ প্ৰৱৃত্তা আসন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ফলতো জলাপ্লাৱনাৎ পূর্ৱ্ৱং যদ্দিনং যাৱৎ নোহঃ পোতং নারোহৎ, তাৱৎকালং যথা মনুষ্যা ভোজনে পানে ৱিৱহনে ৱিৱাহনে চ প্রৱৃত্তা আসন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ဖလတော ဇလာပ္လာဝနာတ် ပူရွွံ ယဒ္ဒိနံ ယာဝတ် နောဟး ပေါတံ နာရောဟတ်, တာဝတ္ကာလံ ယထာ မနုၐျာ ဘောဇနေ ပါနေ ဝိဝဟနေ ဝိဝါဟနေ စ ပြဝၖတ္တာ အာသန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 phalatO jalAplAvanAt pUrvvaM yaddinaM yAvat nOhaH pOtaM nArOhat, tAvatkAlaM yathA manuSyA bhOjanE pAnE vivahanE vivAhanE ca pravRttA Asan;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:38
16 अन्तरसन्दर्भाः  

utthaanapraaptaa lokaa na vivahanti, na ca vaacaa diiyante, kintvii"svarasya svargasthaduutaanaa.m sad.r"saa bhavanti|


apara.m nijamano vadi.syaami, he mano bahuvatsaraartha.m naanaadravyaa.ni sa ncitaani santi vi"sraama.m kuru bhuktvaa piitvaa kautuka nca kuru| kintvii"svarastam avadat,


kintu prabhurvilambenaagami.syati, iti vicintya sa daaso yadi tadanyadaasiidaasaan praharttum bhoktu.m paatu.m maditu nca praarabhate,


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्