Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 apara.m nohe vidyamaane yaad.r"samabhavat taad.r"sa.m manujasutasyaagamanakaalepi bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं नोहे विद्यमाने यादृशमभवत् तादृशं मनुजसुतस्यागमनकालेपि भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং নোহে ৱিদ্যমানে যাদৃশমভৱৎ তাদৃশং মনুজসুতস্যাগমনকালেপি ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং নোহে ৱিদ্যমানে যাদৃশমভৱৎ তাদৃশং মনুজসুতস্যাগমনকালেপি ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ နောဟေ ဝိဒျမာနေ ယာဒၖၑမဘဝတ် တာဒၖၑံ မနုဇသုတသျာဂမနကာလေပိ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:37
14 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa.m yaavat prakaa"sate, tathaa maanu.saputrasyaapyaagamana.m bhavi.syati|


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


tadaaniim aakaa"samadhye manujasutasya lak.sma dar"si.syate, tato nijaparaakrame.na mahaatejasaa ca meghaaruu.dha.m manujasuta.m nabhasaagacchanta.m vilokya p.rthivyaa.h sarvvava.m"siiyaa vilapi.syanti|


aparam aaplaavitoyamaagatya yaavat sakalamanujaan plaavayitvaa naanayat, taavat te yathaa na vidaamaasu.h, tathaa manujasutaagamanepi bhavi.syati|


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


puraatana.m sa.msaaramapi na k.samitvaa ta.m du.s.taanaa.m sa.msaara.m jalaaplaavanena majjayitvaa saptajanai.h sahita.m dharmmapracaaraka.m noha.m rak.sitavaan|


tatastaatkaalikasa.msaaro jalenaaplaavito vinaa"sa.m gata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्