Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অনন্তৰং তস্মিন্ জৈতুনপৰ্ৱ্ৱতোপৰি সমুপৱিষ্টে শিষ্যাস্তস্য সমীপমাগত্য গুপ্তং পপ্ৰচ্ছুঃ, এতা ঘটনাঃ কদা ভৱিষ্যন্তি? ভৱত আগমনস্য যুগান্তস্য চ কিং লক্ষ্ম? তদস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অনন্তরং তস্মিন্ জৈতুনপর্ৱ্ৱতোপরি সমুপৱিষ্টে শিষ্যাস্তস্য সমীপমাগত্য গুপ্তং পপ্রচ্ছুঃ, এতা ঘটনাঃ কদা ভৱিষ্যন্তি? ভৱত আগমনস্য যুগান্তস্য চ কিং লক্ষ্ম? তদস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အနန္တရံ တသ္မိန် ဇဲတုနပရွွတောပရိ သမုပဝိၐ္ဋေ ၑိၐျာသ္တသျ သမီပမာဂတျ ဂုပ္တံ ပပြစ္ဆုး, ဧတာ ဃဋနား ကဒါ ဘဝိၐျန္တိ? ဘဝတ အာဂမနသျ ယုဂါန္တသျ စ ကိံ လက္ၐ္မ? တဒသ္မာန် ဝဒတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:3
23 अन्तरसन्दर्भाः  

sarvvaan manujaan vis.rjya yii"sau g.rha.m pravi.s.te tacchi.syaa aagatya yii"save kathitavanta.h, k.setrasya vanyayavasiiyad.r.s.taantakathaam bhavaana asmaan spa.s.tiik.rtya vadatu|


tathaiva jagata.h "se.se bhavi.syati, phalata.h svargiiyaduutaa aagatya pu.nyavajjanaanaa.m madhyaat paapina.h p.rthak k.rtvaa vahniku.n.de nik.sepsyanti,


tadaanii.m "si.syaa aagatya tasmai kathayaa ncakru.h, etaa.m kathaa.m "srutvaa phiruu"sino vyarajyanta, tat ki.m bhavataa j naayate?


manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


tata.h "si.syaa gupta.m yii"sumupaagatya babhaa.sire, kuto vaya.m ta.m bhuuta.m tyaajayitu.m na "saktaa.h?


anantara.m te.su yiruu"saalamnagarasya samiipaverttino jaitunanaamakadharaadharasya samiipasthti.m baitphagigraamam aagate.su, yii"su.h "si.syadvaya.m pre.sayan jagaada,


yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa.m yaavat prakaa"sate, tathaa maanu.saputrasyaapyaagamana.m bhavi.syati|


tadaaniim aakaa"samadhye manujasutasya lak.sma dar"si.syate, tato nijaparaakrame.na mahaatejasaa ca meghaaruu.dha.m manujasuta.m nabhasaagacchanta.m vilokya p.rthivyaa.h sarvvava.m"siiyaa vilapi.syanti|


apara.m nohe vidyamaane yaad.r"samabhavat taad.r"sa.m manujasutasyaagamanakaalepi bhavi.syati|


aparam aaplaavitoyamaagatya yaavat sakalamanujaan plaavayitvaa naanayat, taavat te yathaa na vidaamaasu.h, tathaa manujasutaagamanepi bhavi.syati|


kutra yaame stena aagami.syatiiti ced g.rhastho j naatum a"sak.syat, tarhi jaagaritvaa ta.m sandhi.m karttitum avaarayi.syat tad jaaniita|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


tadaa te papracchu.h, he guro gha.taned.r"sii kadaa bhavi.syati? gha.tanaayaa etasyasa"scihna.m vaa ki.m bhavi.syati?


tata.h sovadat yaan sarvvaan kaalaan samayaa.m"sca pitaa svava"se.asthaapayat taan j naat.r.m yu.smaakam adhikaaro na jaayate|


karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्