Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 apara.m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa.m na kari.syati, nabhaso nak.satraa.ni pati.syanti, gaga.niiyaa grahaa"sca vicali.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং তস্য ক্লেশসমযস্যাৱ্যৱহিতপৰত্ৰ সূৰ্য্যস্য তেজো লোপ্স্যতে, চন্দ্ৰমা জ্যোস্নাং ন কৰিষ্যতি, নভসো নক্ষত্ৰাণি পতিষ্যন্তি, গগণীযা গ্ৰহাশ্চ ৱিচলিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং তস্য ক্লেশসমযস্যাৱ্যৱহিতপরত্র সূর্য্যস্য তেজো লোপ্স্যতে, চন্দ্রমা জ্যোস্নাং ন করিষ্যতি, নভসো নক্ষত্রাণি পতিষ্যন্তি, গগণীযা গ্রহাশ্চ ৱিচলিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ တသျ က္လေၑသမယသျာဝျဝဟိတပရတြ သူရျျသျ တေဇော လောပ္သျတေ, စန္ဒြမာ ဇျောသ္နာံ န ကရိၐျတိ, နဘသော နက္ၐတြာဏိ ပတိၐျန္တိ, ဂဂဏီယာ ဂြဟာၑ္စ ဝိစလိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:29
21 अन्तरसन्दर्भाः  

aa jagadaarambhaad etatkaalaparyyananta.m yaad.r"sa.h kadaapi naabhavat na ca bhavi.syati taad.r"so mahaakle"sastadaaniim upasthaasyati|


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्