Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 ata.h pa"syata, sa praantare vidyata iti vaakye kenacit kathitepi bahi rmaa gacchata, vaa pa"syata, sonta.hpure vidyate, etadvaakya uktepi maa pratiita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 अतः पश्यत, स प्रान्तरे विद्यत इति वाक्ये केनचित् कथितेपि बहि र्मा गच्छत, वा पश्यत, सोन्तःपुरे विद्यते, एतद्वाक्य उक्तेपि मा प्रतीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অতঃ পশ্যত, স প্ৰান্তৰে ৱিদ্যত ইতি ৱাক্যে কেনচিৎ কথিতেপি বহি ৰ্মা গচ্ছত, ৱা পশ্যত, সোন্তঃপুৰে ৱিদ্যতে, এতদ্ৱাক্য উক্তেপি মা প্ৰতীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অতঃ পশ্যত, স প্রান্তরে ৱিদ্যত ইতি ৱাক্যে কেনচিৎ কথিতেপি বহি র্মা গচ্ছত, ৱা পশ্যত, সোন্তঃপুরে ৱিদ্যতে, এতদ্ৱাক্য উক্তেপি মা প্রতীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အတး ပၑျတ, သ ပြာန္တရေ ဝိဒျတ ဣတိ ဝါကျေ ကေနစိတ် ကထိတေပိ ဗဟိ ရ္မာ ဂစ္ဆတ, ဝါ ပၑျတ, သောန္တးပုရေ ဝိဒျတေ, ဧတဒွါကျ ဥက္တေပိ မာ ပြတီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahi rmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpi mA pratIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:26
6 अन्तरसन्दर्भाः  

pa"syata, gha.tanaata.h puurvva.m yu.smaan vaarttaam avaadi.sam|


yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa.m yaavat prakaa"sate, tathaa maanu.saputrasyaapyaagamana.m bhavi.syati|


tadaano.m yohnnaamaa majjayitaa yihuudiiyade"sasya praantaram upasthaaya pracaarayan kathayaamaasa,


yo misariiyo jana.h puurvva.m virodha.m k.rtvaa catvaari sahasraa.ni ghaatakaan sa"ngina.h k.rtvaa vipina.m gatavaan tva.m ki.m saeva na bhavasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्