Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ya.h ka"scid g.rhap.r.s.the ti.s.thati, sa g.rhaat kimapi vastvaanetum adheा naavarohet|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यः कश्चिद् गृहपृष्ठे तिष्ठति, स गृहात् किमपि वस्त्वानेतुम् अधेा नावरोहेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যঃ কশ্চিদ্ গৃহপৃষ্ঠে তিষ্ঠতি, স গৃহাৎ কিমপি ৱস্ত্ৱানেতুম্ অধেा নাৱৰোহেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যঃ কশ্চিদ্ গৃহপৃষ্ঠে তিষ্ঠতি, স গৃহাৎ কিমপি ৱস্ত্ৱানেতুম্ অধেा নাৱরোহেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယး ကၑ္စိဒ် ဂၖဟပၖၐ္ဌေ တိၐ္ဌတိ, သ ဂၖဟာတ် ကိမပိ ဝသ္တွာနေတုမ် အဓေा နာဝရောဟေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yaH kazcid gRhapRSThE tiSThati, sa gRhAt kimapi vastvAnEtum adhEा nAvarOhEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:17
14 अन्तरसन्दर्भाः  

yadaha.m yu.smaan tamasi vacmi tad yu.smaabhirdiiptau kathyataa.m; kar.naabhyaa.m yat "sruuyate tad gehopari pracaaryyataa.m|


tadaanii.m ye yihuudiiyade"se ti.s.thanti, te parvvate.su palaayantaa.m|


ya"sca k.setre ti.s.thati, sopi vastramaanetu.m paraav.rtya na yaayaat|


aparam aha.m yu.smabhya.m tathya.m kathayaami, ki.m bhak.si.syaama.h? ki.m paasyaama.h? iti praa.nadhaara.naaya maa cintayata; ki.m paridhaasyaama.h? iti kaayarak.sa.naaya na cintayata; bhak.syaat praa.naa vasanaa nca vapuu.m.si ki.m "sre.s.thaa.ni na hi?


andhakaare ti.s.thanato yaa.h kathaa akathayata taa.h sarvvaa.h kathaa diiptau "sro.syante nirjane kar.ne ca yadakathayata g.rhap.r.s.thaat tat pracaarayi.syate|


kintu bahujananivahasamvaadhaat na "saknuvanto g.rhopari gatvaa g.rhap.r.s.tha.m khanitvaa ta.m pak.saaghaatina.m sakha.tva.m g.rhamadhye yii"so.h sammukhe .avarohayaamaasu.h|


parasmin dine te yaatraa.m k.rtvaa yadaa nagarasya samiipa upaati.s.than, tadaa pitaro dvitiiyapraharavelaayaa.m praarthayitu.m g.rhap.r.s.tham aarohat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्