Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m)

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতো যৎ সৰ্ৱ্ৱনাশকৃদ্ঘৃণাৰ্হং ৱস্তু দানিযেল্ভৱিষ্যদ্ৱদিনা প্ৰোক্তং তদ্ যদা পুণ্যস্থানে স্থাপিতং দ্ৰক্ষ্যথ, (যঃ পঠতি, স বুধ্যতাং)

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতো যৎ সর্ৱ্ৱনাশকৃদ্ঘৃণার্হং ৱস্তু দানিযেল্ভৱিষ্যদ্ৱদিনা প্রোক্তং তদ্ যদা পুণ্যস্থানে স্থাপিতং দ্রক্ষ্যথ, (যঃ পঠতি, স বুধ্যতাং)

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတော ယတ် သရွွနာၑကၖဒ္ဃၖဏာရှံ ဝသ္တု ဒါနိယေလ္ဘဝိၐျဒွဒိနာ ပြောက္တံ တဒ် ယဒါ ပုဏျသ္ထာနေ သ္ထာပိတံ ဒြက္ၐျထ, (ယး ပဌတိ, သ ဗုဓျတာံ)

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:15
19 अन्तरसन्दर्भाः  

tadaanii.m ye yihuudiiyade"se ti.s.thanti, te parvvate.su palaayantaa.m|


daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;


tva.m svatraa.nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa.m caturdik.su praaciire.na ve.s.tayitvaa rotsyanti


apara nca yiruu"saalampura.m sainyave.s.tita.m vilokya tasyocchinnataayaa.h samaya.h samiipa ityavagami.syatha|


yadiid.r"sa.m karmma karttu.m na vaarayaamastarhi sarvve lokaastasmin vi"svasi.syanti romilokaa"scaagatyaasmaakam anayaa raajadhaanyaa saarddha.m raajyam aachetsyanti|


proccai.h praavocan, he israayellokaa.h sarvve saahaayya.m kuruta| yo manuja ete.saa.m lokaanaa.m muusaavyavasthaayaa etasya sthaanasyaapi vipariita.m sarvvatra sarvvaan "sik.sayati sa e.sa.h; vi"se.sata.h sa bhinnade"siiyalokaan mandiram aaniiya pavitrasthaanametad apavitramakarot|


tadanantara.m katipayajane.su mithyaasaak.si.su samaaniite.su te.akathayan e.sa jana etatpu.nyasthaanavyavasthayo rnindaata.h kadaapi na nivarttate|


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


etasya bhavi.syadvakt.rgranthasya vaakyaanaa.m paa.thaka.h "srotaara"sca tanmadhye likhitaaj naagraahi.na"sca dhanyaa yata.h sa kaala.h sannika.ta.h|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanam aatmana.h kathaa.m "s.r.notu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्