Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 kintu ya.h ka"scit "se.sa.m yaavad dhairyyamaa"srayate, saeva paritraayi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु यः कश्चित् शेषं यावद् धैर्य्यमाश्रयते, सएव परित्रायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু যঃ কশ্চিৎ শেষং যাৱদ্ ধৈৰ্য্যমাশ্ৰযতে, সএৱ পৰিত্ৰাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু যঃ কশ্চিৎ শেষং যাৱদ্ ধৈর্য্যমাশ্রযতে, সএৱ পরিত্রাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု ယး ကၑ္စိတ် ၑေၐံ ယာဝဒ် ဓဲရျျမာၑြယတေ, သဧဝ ပရိတြာယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEva paritrAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:13
12 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


du.skarmma.naa.m baahulyaa nca bahuunaa.m prema "siitala.m bhavi.syati|


yuuya nca sa.mgraamasya ra.nasya caa.dambara.m "sro.syatha, avadhadvva.m tena ca ncalaa maa bhavata, etaanyava"sya.m gha.ti.syante, kintu tadaa yugaanto nahi|


mama naamaheto.h sarvve.saa.m savidhe yuuya.m jugupsitaa bhavi.syatha, kintu ya.h ka"scit "se.saparyyanta.m dhairyyam aalambi.syate saeva paritraasyate|


tasmaadeva dhairyyamavalambya svasvapraa.naan rak.sata|


kintu ye "srutvaa saralai.h "suddhai"scaanta.hkara.nai.h kathaa.m g.rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam.rtsvaruupaa.h|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


aparam asmaaka.m prabho ryii"sukhrii.s.tasya divase yuuya.m yannirddo.saa bhaveta tadartha.m saeva yaavadanta.m yu.smaan susthiraan kari.syati|


kintu vaya.m vinaa"sajanikaa.m dharmmaat niv.rtti.m na kurvvaa.naa aatmana.h paritraa.naaya vi"svaasa.m kurvvaamaheे|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्